Book Title: Vyakhyapragnapti Sutra
Author(s): Abhaydevsuri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 305
________________ -C4 A व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५३८॥ आ०२९४ ७ शतके उमेशः२ सुप्रत्याख्या % सू०२७० क्खायमिति वदमाणस्स एवं अभिसमन्नागयं भवइ-इमे जीवा इमे अजीवा इमे तसा इमे थावरा, तस्स णं सवपाणेहिं जाव सव्वसत्तेहिं पचक्खायमिति वदमाणस्स सुपचक्खायं भवति, नो दुपच्चक्खायं भवति, एवं खलु से सुपच्चखाई सव्वपाणेहिं जाव सव्वसत्तेहिं पच्चक्खायमिति वयमाणे सचं भासं भासइ, नो मोसं भासं भासइ, एवं खलु से सच्चवादी सव्वपाणेहिं जाव सव्वसत्तेहिं तिविहं तिविहेणं संजयविरयपडिहयपच्चक्खायपावकम्मे अकिरिए संवुडे एगंतपंडिए यावि भवति, से तेणटेणं गोममा! एवं वुच्चइ जाव सिय दुपच्चक्खायं भवति ॥ (सूत्रं २७०)॥ _ 'से नूण'मित्यादि, 'सिय सुपचक्खायं सिय दुपच्चक्खाय'इति प्रतिपाद्य यत्प्रथम दुष्प्रत्याख्यानत्ववर्णनं कृतं तद्यथासङ्खचन्यायत्यागेन यथाऽऽसन्नतान्यायमङ्गीकृत्येति द्रष्टव्यं, 'नो एवं अभिसमन्नागयं भवति'त्ति 'नो' नैव 'एवम्' इति वक्ष्यमाणप्रकारमभिसमन्वागतं-अवगतं स्यात्,'नो सुपच्चक्खायं भवति'त्ति ज्ञानाभावेन यथावदपरिपालनात् सुप्रत्याख्यानत्वाभावः, 'सव्वपाणेहिं ति सर्वप्राणेषु ४ 'तिविहं ति त्रिविधं कृतकारितानुमतिभेदभिन्न योगमाश्रित्य 'तिविहेणं ति त्रिविवेन मनोवाकायलक्षणेन करणेन 'असंजयविरयपडिहयपच्चक्खायपावकम्मति संयतो-बधादिपरिहारे प्रयतः विरतो-वधादेर्निवृत्तः प्रतिहतानि अतीतकालसम्बन्धीनि निन्दातः प्रत्याख्यातानि चानागतप्रत्याख्यानेन पापानि कर्माणि येन स तथा, ततः संयतादिपदानां कर्मधारयस्ततस्तन्निषेधाद् असंयतविरतप्रतिहतप्रत्याख्यातपापकर्मा, अत एव 'सकिरिए'त्ति कायिक्यादिक्रियायुक्तः सकर्मबन्धनो वाऽत एव 'असंवुडे'त्ति असंवृताश्रवद्वारः, अत एव 'एगंतदंडे त्ति एकान्तेन-सर्वथैव परान् दण्डयतीत्येकान्तदण्डः, अत एव 4 ॥५३८॥ +%

Loading...

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367