Book Title: Vyakhyapragnapti Sutra
Author(s): Abhaydevsuri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 303
________________ % ७ शतके % * 4 व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५३६॥ प्र०आ०२९३ उद्देशः१ शस्त्रातीता| द्यर्थः सू०२६८ | साध्वर्थ स्थानान्तरादनाद्यानयनाय यत्र सोऽनाहूतः, अनित्यपिण्डोऽनभ्याहृतो वेत्यर्थः, स्पर्धा वाऽऽहूतं तनिषेधादनाहूतो, दायकेनास्पर्द्धया दीयमानमित्यर्थः, अनेन भावतोऽपरिणताभिधानएपणादोपनिषेध उक्तोऽतस्तम् 'अक्रीतकृतं' क्रयेण साधुदेयं न कृतम्, अनुद्दिष्टम्-अनौदेशिकं, 'नवकोडीपरिसुद्धंति इह कोटयो-विभागास्ताश्चेमाः-बीजादिकं जीवं न हन्ति न घातयति नन्तं नानुमन्यते ३, एवं न पचति ३ न क्रीणाति ३ इत्येवंरूपाः, 'दसदोमविप्पमुकं ति दोषाः-शङ्कितम्रक्षितादयः 'उग्गमुपायणेसणा- |सुपरिसुद्ध'ति उद्गमश्च-आधाकादिः षोडशविधः उत्पादना च-धात्रीदत्यादिका पोडशविधव उद्गमोत्पादने एतद्विपया या एषणा-पिण्डविशुद्धिस्तया सुष्ठु परिशुद्धो यः स उद्गमोत्पादनषणासुपरिशुद्धोऽतस्तम्, अनेन चोक्तानुक्तसङ्ग्रहः कृतः, वीताङ्गारादीनि क्रियाविशेषणान्यपि भवन्ति, प्रायोऽनेन च ग्रासपणाविशुद्विरुक्ता, 'असुरसुति अनुकरणशब्दोऽयम्, एवमचवचवमित्यपि, 'अदुर्य'ति अशीघ्रम्, 'अविलंबिय'ति नातिमन्थरं 'अपरिसाडिति अनवयवोज्झनम् 'अक्खोवंजणवणाणुलेवणभूयंति अक्षोपाञ्जनं च--शकटधुम्रक्षणं व्रणानुलेपनं च -क्षतस्यौषधेन विलेपनं अक्षोपाञ्जनत्रणानुलेपने ते इव विवक्षितार्थसिद्धेरशनादिनिरभिप्वङ्गतासाधाद्यः सोऽक्षोपाञ्जनवणानुलेपनभूतोऽतस्तं, क्रियाविशेषणं वा, 'संजमजायामायावत्तिय'ति संयमयात्रा-संयमानुपालनं सैव मात्रा-आलम्बनसमूहांशः संयमयात्रामात्रा तदर्थं वृत्तिः-प्रवृत्तियत्राहारे स संयमयात्रामात्रावृत्तिकोऽतस्तं संयमयात्रामा त्रावृत्तिकं वा यथा भवति संयमयात्रामात्रा प्रत्ययो यत्र स तथाऽतस्तं संयमयात्रामात्राप्रत्ययं वा यथा भवति, एतदेव वाक्यान्तरेणाह-संयमभारवहणट्टयाए चि संयम एव भारस्तस्य वहनं-पालनं स एवार्थः संयमभारवहनार्थस्तद्भावस्तत्ता तस्यै, 'बिलमिव पन्नगभूएणं अप्पाणेणं ति बिले इव-रन्ध्र इव ‘पन्नगभूतेन' सर्पकल्पेन आत्मना करणभूतेनाहारमुक्तविशेषणम् 'आहारयति' रस ॥५३६॥

Loading...

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367