Book Title: Vyakhyapragnapti Sutra
Author(s): Abhaydevsuri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 280
________________ १ व्याख्याप्रज्ञप्तिः | अभयदेवीया वृत्तिः ॥५१३॥ | असंखेजा दीवसमुद्दा सयंभुरमणपजवसाणा पन्नत्ता समणाउसो !। दीवसमुद्दा णं भंते ! केवतिया नामघेजेहिं पन्नत्ता ?, गोयना ! जावतिया लोए सुभा नामा सुभा रूवा सुभा गंधा सुभा रसा सुभा फासा | ६ शतके | एवतिया णं दीवसमुद्दा नामधेजेहिं पन्नत्ता, एवं नेयव्वा सुभा नामा उद्धारो परिणामो सवजीवा णं। सेवं|४| ट्र उद्देशः ८ द्वीपभंते ! सेवं भंते ! (सूत्रं २५०)॥६-८॥ छट्ठसयस्स अट्ठमो उद्देसो संमत्तो ॥ | समुद्रमानं 'लवणे ण'मित्यादि, 'उस्मिओदए'त्ति 'उच्छ्रितोदकः' ऊर्ध्ववृद्धिगतजलः, तदवृद्धिश्च साधिकषोडशयोजनसहस्राणि आ०२८१ I'पत्थडोदए'त्ति प्रस्तृतोदकः, समजल इत्यर्थः 'खुभियजले'त्ति वेलावशात, वेला च महापातालकलशगतवायुक्षोभादिति, 'एत्तो सू०२५० आढत्त'मित्यादि, इतः सूत्रादार-धं तद् यथा जीवाभिगमे तथाऽध्येतव्यं, तच्चेदम्-'जहा ण भंते ! लवणसमुद्दे उस्सिओदए य, नो | पत्थडोदए,खुभियजले,नो अखभियजले, तहा णं बाहिरगा समुद्दा किं उस्सिओदगा ?, गोयमा ! बाहिरगा समुद्दा नो उस्सिओदगा, पत्थडोदगा, नो खुभियजला, अखुभियजला, पुण्णा पुण्णप्पमाणा वोलट्टमाणा वोसट्टमाणा समभरघडताए चिट्ठति । अस्थि णं भंते ! | लवणसमुद्दे बहवे ओराला बलाहया संसेयंति संमुच्छंति वासं वासंति ?, हंता अस्थि । जहा णं भंते ! लवणे समुद्दे बहवे ओराला ५ तहा णं बाहिरेसुवि समुद्देसु ओराला ५१, नो इण? समढे, से केणखूण भंते ! एवं वुच्चइ बाहिरगा णं समुद्दा पुन्ना जाव घडताए चिट्ठति ?, गोयमा ! बाहिरएसु णं समुद्देसु बहवे उदगजोणीया जीवा य पोग्गला य उदगत्ताए बक्कमति विउक्कमंति चयंति उववज्जंति' शेषं तु लिखितमेवास्ति, व्यक्तं चेदमिति । 'संठाणओ' इत्यादि, एकेन 'विधिना प्रकारेण चक्रवाललक्षणेन विधान-स्वरूपस्य 11५१३॥ करणं येषां ते एकविधविधानाः, विस्तारतोऽनेकविधविधानाः, कुतः १, इत्याह-'दुगुणे'त्यादि, इह यावत्करणादिदं दृश्यम्-'पवित्थ बजयी

Loading...

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367