Book Title: Vruttajatisamucchaya
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan

View full book text
Previous | Next

Page 49
________________ सटीको वृत्तजातिसमुञ्चयः [प्रथमो नियमः तलतालवृन्तकानां उद्गीतानां मनोरमाणां च । अन्धु(न्तुल्लकचन्द्रोद्योतकानां रोसकानां च ॥१०॥ संदानितकविशेषकचक्कलि(ल)कानां च कुलकगलितानाम् । गोवृत्तप्रमुखानां क्रमेण तथा वर्णवृत्तानाम् ॥११॥ सर्वेषां प्रस्तारान्नष्टोद्दिष्टौ च लघुक्रियां संख्याम् । अध्वना समयां कथयामि षट् प्रत्ययांस्तथा ॥ १२॥ एतेषां यम्बो(थो)द्दिष्टानां वृत्तानां प्रस्तारादीनां(न् ) षट्प्रत्ययान् कथयामीति संबन्धः । ढोषस्य रूपाणि ढोषरूपाणि तेषाम् । गौर्नाम वृत्तं एकाक्षरं तनु(न्)मुषा(खा)नाम् । अध्वनेति सहार्थे तृतीया। मत्ता मात्रा कौटुस्तु(म्भ)कं ढोषं ढोसे(सा)मिति नाम्नि छन्दस्काराणां टीकाकृतां च विप्रतिपत्तिरनेका दृश्यते तत्रा(ना)भिनिवेष्टव्यं सद्भिः । संस्कृते तावन्नैते दृश्यन्ते । संज्ञायाश्च फलं संज्ञिप्रत्यायण(नं) तच्च मत्तादिरूपेणापि न विरुध्यते । तेनात्राभिनिवेशो निष्प्रयोजन एव । सामुद्गकादीनाम् । सामुद्गकस्येति वक्तव्ये यत्सामुद्गकानामित्युक्तं तदपि न दोषाय । एता जातयो हि वृत्तानाम् । प्रत्येकस्याश्च सहस्रशो भेददृष्टो(ष्टे)बहुवचनमपि साधीयः ॥ ४-१२॥ ___गुरूणां लघूनां च भेदादनेकस्य वृत्तजातस्य निवृ()तिरतस्तत्स्वरूपमेव प्रथममाहइअराइं इति । इअराई जाणे लहुअक्खराई पाइंतिमेल्लसहिआण । संजोअपढमदीहरसाबिंदुसविसग्गवण्णाण ॥ १३ ॥ इतराणि जानीहि लघ्वक्षराणि पादान्तिमकसहितेभ्यः । संयोगप्रथमदीर्घतरसबिन्दुसविसर्गवर्णेभ्यः ॥ १३ ॥ मिष्टानन्तरव्यञ्जनसमुदायः संयोगः प्रक्रमप्रभृतिः । तस्य प्रथमा गुरवः । इन्द्रलध्वादीनां सर्वोदयो(?) यथा । दीर्घा एव दीर्घतराः । स्वार्थे तरप् । आईऊऋएऐओऔ प्रभृतयः । सबिन्दुः प्रसिद्धः कं खं प्रभृतिः । सविसर्गो नः वः । एवंभूतेभ्यो वर्णेभ्यो यानीतराणि तानि लध्वक्षराणि जानीहि । ननु चाट्ठमे(४.१)त्यादिना अष्टमषोडशयोर्गाथयो(थाया): गुरोविधानं न च तदस्यां गाथायां दृश्यत इत्युक्तं पादान्तिकमक(न्तिमक)सहितेभ्य इति । तेन पादान्त(न्ते) संयोगादिव्यतिरिक्तेऽपि अइउऋप्रभृति गुरु एव । अन्तिम एवान्तिमेल्लो। स्वार्थे इल्लप्रत्ययः। पादान्तग्रहणमुपलक्षणम् । अव(ध)समस्तवृत्तान्तयोरपि दर्शनात् । केचिदत्राव्याप्त्यतिव्याप्ती उद्भावयन्ति यथा-यदुक्तं संयोगस्य प्रथमगुरुत्वं तन्न सर्वस्यैव संयोगपूर्वस्य, अपि तु तीव्रप्रयत्नसं[योगस्य पूर्वस्य । अतीव्रप्रयत्नसंयोगपूर्वस्य लाघवमेव मात्रिकस्य यथा तक्खणण्हाणमणहरे तरुणणि तरन्हिल्हसिहसिचयम्मि(?)। सहसहयरणमु(गु)णेहि अलआ णिवडंति दत्ति सलिलअणा ॥ इति । हाशब्दस्यातीव्रप्रयत्नाद्योयं र(ण)शब्दादकारः पूर्वस्तस्य लघुत्वमेव । तथा न्हिशब्दाद१ मरीरपानां च AB. २ रासानकानां AB. ३ पूर्वोद्दिष्टानां A. ४ प्रस्तारानिदानी A. ५ जाइंण AB.

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194