Book Title: Vruttajatisamucchaya
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan
View full book text
________________
पद्यानि १०२-१०८] सटीको वृत्तजातिसमुच्चयः
प्रथमतृतीयौ तुरगौ च द्वितीयः स्तनभरो मणिरन्ते ।
विषमगलितायाः समरेषु गजं चापकयुग मणिरन्ते ॥ १०४ ॥ विषमगलितायाः प्रथमतृतीयौ चतुर्मात्रौ द्वितीयः स्तनभरो मध्यगुरुरन्ते च [मणिः इति] विषमपादलक्षणम् । समरेषु समपादेषु गेजश्चापयुगं तद्भवत्यन्ते च मणिः ॥१०४॥
जीए(अ) इति ।
जीअ तुरंगबाणरहजुअलअधणुपाइक्क(का) रहधयवट्टआ। माला ईरिसा उत्त वरकविसुइसुहअ विरइआ मइ च्छंदए ॥ १०५॥
___इअ गलिआलक्खणं समत्तं । माला । यस्यास्तुरंगबाणरथयुगलधनुष्पदातयो स्थध्वजपटौ।
मालेदृशी भवति वरकविश्रुतिसुभगोदिता मया छन्दसि ॥ १०५ ॥ मया विरचिता या वरकवीनां श्रुतिसुभगा भवति ॥ १०५॥ एवं गलिताया लक्षणमुक्तम् । अनुक्तविषयाणां गलितानां विशेषमाह-सव्वाणं इति ।
सन्वाणं चिअ गलिआण जमअबंधं कुणंति कई(इ)वसहा । अंसअवसेण एआण तं मए विरई(इ)अं हैं ॥ १०६ ॥
सर्वासां [एव] गलितानां यमकबन्धं कुर्वन्ति कविवृषभाः ।
अंशकवशेनैतासां तन्मया विरचितं नैव ॥ १०६ ॥ कविश्रेष्ठाः सर्वासां गलितानां यमकं निबध्नन्त्यंशकवशेन । अल्पांशिकायाः स्वल्पं महत्याश्च महान्तमिति । तन्मया विरचितं नैव उदाहरणेन मातीति (2) शेषः ॥ १०६ ॥ इदानीं सर्वजातिविषयान्तरमाह—सर्वासु इति ।
सव्वासु छंदजाइ(ई)सु णरवई एत्थ साहिओ जत्थ । जइ होइ तासु विप्पो दोसो वि ण सो गणेअव्वो ॥ १०७ ॥ सर्वासु च्छन्दोजातिषु नरपतिरपि साधितो मया यासु ।
यदि भवति तासां विप्रो दोष इति नासी गणयितव्यः ॥ १०७ ॥ यासु वृत्तजातिषु मध्यगुरुः कथितः तासु सर्वलधोः स्थितिर्न विरुध्यते इति ॥ १०७॥
केषांचिद्वत्तानां यांनीह नामानि कथितानि शास्त्रान्तरेषु यद्यप्यन्यथा दृश्यन्ते तथापि न दोष इत्याह–अन्नं इति ।
अण्णं वाहरइ पिआ अण्णं जणणी जहा सिलिंबाण। । छंदेवि तहा मुद्धे जाणसु वित्ताई णामाई ॥ १०८ ॥
१ द्वितीयनभरौ AB. २ भुजगश्चापयुगं AB. ३ इरिसा उत्तह AB.; ईरिसी होइ Com. ४ णेव Com. ५ ०वसेनैताकविसां AB. ६ साहिओ मए जासु Com. ७ जानीह A; जानीहि B.

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194