Book Title: Vruttajatisamucchaya
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan

View full book text
Previous | Next

Page 142
________________ पद्यानि ३९-४०] सटीको वृत्तजातिसमुश्चयः प्रत्येकमंशकस्य यः स्वो विकल्पस्तेन तस्मिन्नष्टाङ्के उद्वृत्ते शोधिते सति विलोकनीयं यदि मुच्यते तदान्तिमं गणं सर्वलघु देहि । शेषे च स हि सरूपमेव । यद्येकः शिष्यते तदा प्रथमं द्वौ चेदन्तगुरुं तृतीये मध्यगुरुमादिगुरुं वा । किं च लब्धे शेषे एककादौ गणं देहि एकेनाधिकं भागहारिणं कुर्वित्यर्थः । यथा पूर्वोक्तायामेक(व) कोटिचतुष्टयमेकोनविंशतिर्लक्षाणि षण्णवतिसहस्राणि [षट्]षष्ट्यधिकानि च नवशतानीति नष्टाकं स्थापयित्वा केनचित्पृष्टे कीदृशमस्या रूपं अंशकानामिति । पश्चादयं राशिनिवेश्यः । अनन्तरं प्रथमांशानयने तदीयेन विकल्पेनोद्धरेत् । तदीयो विकल्पश्चतुष्कम् । कोटी(टिरेका लक्षचतुष्कं नवनवतिसहस्राणि द्वे च शते एकचत्वारिंशदधिके इत्यनेन चतुर्भागेन शोधनम् । शोधिते द्वौ शिष्येते यौ तत्परिमाणं द्वितीयमन्तगुरुं स्थापयेत् । उदा० I IS । अनन्तरं येनैव भागरूपमपहृतं (तत्) लब्धे शेषे गणं देहीति वचनात् सैकं कुर्यात् यथा तवाचत्वारिंशद्भवन्ति । अनन्तरं द्वितीयगणानयनावसरे यत्तद्भागापहारि सैकं कृतं तस्य द्वितीयस्वविकल्पेन पञ्चकेन [उद्धारे] विंशतिर्लक्षाणि नवनवतिसहस्राण्यष्टौ शतानि अष्टचत्वारिंशदित्यनेन पञ्चभागेन भागमपहृत्य द्वाववशिष्यते यौ तेत्स्वरूप एवान्तगुरुस्तत्र निवेश्यः । उदा० I I S । तस्मिन्सैककृते नवान्ते भवन्ति । अनन्तरं तृतीयावसरे तस्यानन्तरभागापहारिणः पञ्च लक्षाणि चतुर्विंशतिसहस्राणि द्वाषष्टय धिकानि नवशतानीत्यनेन चतुर्भागेपहृते एकस्मिन् शिष्टे तत्स्वरूपमेव तृतीये प्रथम द्विगुरुं कुर्यात् । उदा० Ss । भागापहारिणश्चान्ते द्वयोः सैकयोः कृतयोः त्रयोन्ते संपद्यन्ते । ततोपि चतुर्थगणावसरे तस्य लक्षमेकं चत्वारिंशत्सहस्राणि नवशतानि द्विनवत्यधिकानीत्यनेन पञ्चभागेऽपढ़ते त्रिस्य शेषाच्चतुर्थे मध्यगुरुर्विनिवेश्यः । उदा० II S, HIS, S S, ISI | भागापहारी सैकः कार्यः यथावसाने त्रीणि भवन्ति । पश्चादपि पञ्चमावसरे तस्य षड्विंशतिसहस्राणि द्वे शते अष्टचत्वारिंशदधिके इत्यनेन चतुर्भागे हृते शिष्टादेकस्मात्प्रथमस्य तत्र स्थितिर्विधेया । उदाहरणम् I I S, I I S, S S, I SI, SS। अनन्तरं भागहारिणं सैकं कृत्वा षष्ठावसरे त्रयोदशसहस्राणि चतुर्विंशत्यधिकं शतं चेत्यनेन द्विभागेन षष्टसंभविना भागे हृते शिष्टे चैकस्मिन् तत्र प्रथमः षष्ठेति(पि) मध्यगुरुः । उदा० I I S, I I S, SS, I S I, S S, I SI । ततोपि तं सैकं निवार्य यथान्ते पञ्चानामवस्थानम् । सप्तमस्य चावसरे तस्यैकाशीत्यधिके द्वात्रिंशता शतैश्चतुर्भागे हृते शिष्टे चैकस्मिन् प्रथमं तत्र गणं [द्विगुरुं] कार्यम् । उदा० H I S, I I S, SS, I S I, S S, I S I, SS । अनन्तरमपि भार्गहारिण सैककृते निःसंशयत्वादष्टमे गुरुस्थितेर्नवमस्यावसरे तस्य शतान्यष्ट विंशतिश्चेत्यनेन चतुर्भागे कृते द्वयोश्च शेषत्वादन्तेगुरुं तत्र स्थापयेत् । पश्चादपि भागहारिणि सैके कृते दशमस्य चावसरे शतेन चतुःषष्टया पञ्चभागे हते शिष्टे चैकस्मिन्प्रथमस्तत्र कर्तव्यः । भागापहारी च सैकः कार्यः । उदा० II S, I IS, ss, IS I, SS, I S I, S S, S; I I S, SS । पश्चात्तस्याप्येकादशावसरे एकचत्वारिंशंता चतुर्भागे हृते शेषत्वाच्चैकस्य प्रथम एव धेयः । II S, IIS, SS, IS I, SS, I SI, SS, SI I, I I S, SS, SS। ततस्तस्यापि द्वादशावसरे सैकस्य अष्टभिः पञ्चभागापहरणाद् द्वयोश्च [शेषा]दन्तगुरोरेवाव १ हृतं AB. २ तौस्व० AB. ३ लक्षणमेकं AB. ४ कत्त्य AB. ५ देकस्मिन् AB. ६ षष्ठे AB. ७ प्रथम मध्यमगुरुः AB. ८ तापहारिणि AB. ९ दनन्तरगुरुं AB.

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194