________________
सटीको वृत्तजातिसमुच्चयः
[षष्ठो नियमः स्थितिः । उदा० II S, IIS, SS, ISI, SS, I SI, S S, S; I I S, s s, SS, IIS । अनन्तरं त्रयोदशावसरे तस्य सैकस्य द्वाभ्यां च चतुर्भागापहरणादेकस्यविशिष्टत्वात्तत्र प्रथमस्यैवावस्थानम् । उदा० II S, IIS, SS, IS I, S S, I SI, S S, S; I I S, SS, SS, I IS, SS| तदपि सैकं कार्यम् । चतुर्दशस्य लघोः स्थितिर्निवाचनैव । ततश्च पञ्चदशावसरे त्रयश्च चतुर्णा भागं न च प्रयच्छन्तीति त्रयाणामेव शेषत्वादादिगुरोरेवावस्थानम् । षोडशगुरुरसंपाय एव । उदाहरणं IIS, IIS, SS, IS I, SS, I S I, S S, S; I I S, S S, SS, I I S, S S, I, S I I, S । अत्र सर्वशुद्धेरभावाद्विप्रस्याभावः । यस्मादुक्तं 'सुद्धे रासिंमि अंतिम कुणसु'इति । एवं चतुर्मात्रपञ्चमात्रादिगणविरचितानां सर्वेषामेव विध्यपवादौ विनिश्चित्य कार्यं यथा सुमनसः उद्दिष्टे प्रत्येकं पादे गणत्रयं गुरुश्च ये विहिताः तेषां गजाख्ययोश्चतुर्विकल्पत्वं सामान्यसंज्ञानिर्दिष्टत्वान्मध्यगुरोरभावात् । तृतीयं च तुरंगमाख्यं द्विविकल्पं कर्णकरवर्जनात् । चामरं चैकविकल्पमेवं पादचतुष्टयेपि विनिवेशात् षोडश योनिस्थानानि भवन्ति । तेषामन्त्यादारभ्य तथैव गुणनं शेषांशत्याग़श्च कार्यः । तथैव नष्टविधानम् । एवं नष्टोद्दिष्टविधिप्रकरणद्वयमुक्तम् ॥४०॥ इदानीं यदुक्तं 'तहेअ लहुकिरिअं' इति तदाह-छंदं जित्तिअ इति ।
वित्ते जित्तिअसंखा ठविऊण ठवेह वित्तपाअंकं । एएहिं अ गुणिएहिं अद्धण हुअंति गुरुलहुआ ॥४१॥
छन्दो यावत्संख्यं स्थापयित्वा स्थापय तस्य पादाकम् ।
. अनेनैव गुणितेनार्धेन भवन्ति गुरुलघवः ॥ ४१ ॥ प्रत्येकं छन्दो यावत्संख्यं यावत्परिमाणं भवति तत्र च संस्थापयित्वा तस्यैव पादपरिमाणेनाधोनिवेशितेन गुणितं च विधार्धिद्वयं तस्य कुर्यात् । कृते च तस्मिन् एकस्माल्लघूनां परिच्छेदो भवत्यन्य]स्माच्च गुरूणामिति । यथा त्र्यंतद्यदृष्टुं (?) कियन्ति लघून्यस्य कियन्त्यस्य च गुरूणीति । तस्य संख्यामष्टकं स्थापयित्वा पादपरिमाणेनानन्तरं त्रिकेण गुणयेत् । तेन गुणानां चतुर्विंशतौ स्थितायां अर्द्धद्वयं द्वादश वेति पश्चात्कृतं तत्परिमाण(णा) गुरखो लघवश्च कथनीयाः । यथैव तस्य द्वादश गुरवो लघवश्च द्वादशेति । एतत्पातालप्रस्तारे दर्शितमपि केवलप्रयोगार्थं पुनरुक्तम् ॥ ४१ ॥ पुनरपि भङ्गयन्तरेण लघुक्रियामाह-एक्कक्खर इति ।
एक्कक्खरपत्थारे मअच्छि एक्को अ होइ फरिसो अ। [बे]अक्खरपत्थारे वेआ फरिसा विणिदिट्ठा ॥४२॥
एकाक्षरप्रस्तारे मृगाक्षि एक एव भवति स्पर्शश्च । म्यक्षरप्रस्तारे वेदाः स्पर्शाः विनिर्दिष्टाः ॥ ४२ ॥
१ देवकस्य विशिष्टत्वात् AB. २ दन्तगुरौ० AB. ३ छंदं Com. ४ गुणिअ मुद्धेण AB. ५ गुणितमानेन AB. ६ विधायानद्वयं AB. ७ Portion from पातालप्रस्तारे to यथा (both inclu.) on p. IOI, 1. 20 is missing in A. C Vv. 42-44 are found at the end of the chapter after v. 62 in both A and B. But the Com. reads them at the proper place. ९ स्पृष्टा AB.