Book Title: Vruttajatisamucchaya
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan

View full book text
Previous | Next

Page 147
________________ १०२ सटीको वृत्तजातिसमुच्चयः (i) समाभेदा स्कन्धकप्रमुखानां विषमा भवन्ति । विपरीताश्च लघवः शाल्मलिप्रस्तारनिर्दिष्टाः ॥ ५० ॥ गाथानां समा भेदाः षड्विंशतिः स्कन्धकानां विषमा एकोनत्रिंशद्यथा । लघवः पुनर्विपरीताः समानां विषमा विषमाणां च समा इत्यर्थः । एते च भेदा लघवश्व मया शाल्मलिप्रस्तारे निदर्शिताः ||१०|| भेदसंख्यार्थमाह – [गाहाणं इति ] | गाणं जाईओ सुन्दरि भणिआओ जइवि छव्वीसा । जलणिहिपत्थारे उण अण्णच्चि पिंडणा होइ ॥ ५१ ॥ [ गाथानां जातयः सुन्दरि भणिता यद्यपि षड्विंशतिः । जलनिधिप्रस्तारे पुनरन्यैव पिण्डना भवति ॥ ५१ ॥ ] यद्यप्येताः षड्विंशतिरुक्ता जातयस्तथापि जलनिधिप्रस्तारे अन्यैव पिण्डना गणना भवति ॥५१॥ तामाह — सव्वे पुव्वविअप्पा इति । सव्वे पुव्वविअप्पा गुणिऊणं उत्तराण दाअव्वा । गाहासंखाणअणं इअ पुव्वाणं अ णिहिं ॥ ५२ ॥ सर्वे पूर्वविकल्पा गुणयित्वोत्तरेषां दातव्याः । गाथासंख्यानयनं [इति] पूर्वेषों निर्दिष्टमे ॥ ५२ ॥ [ षष्ठो नियमः पूर्वविकल्पाश्चतुःपञ्चकप्रभृतयः सर्वे गुणयित्वा पिण्डयित्वा उत्तरेषां दातव्याः । अन्तिमं च यावदन्ते फलं भवति सा संख्या वक्तव्या इति पिङ्गलादिभिरुक्तम् । यथा प्रथमा ( मैं ) श्वतुर्भिः पञ्च गुणिता द्वितीये विंशतिर्भवन्ति । तृतीये तैश्चत्वारो गुणिता अशीतिर्जायते । चतुर्थे तया पश्च गुणिताः चत्वारि शतानि जायन्ते । पञ्चमे च तैश्चतुर्णां गुणने षोडश शतानि भवन्ति । षष्ठे तैर्द्वयोर्गुणनात् द्वात्रिंशच्छतानि संपद्यन्ते । सप्तमे तैश्चतुर्णां गुणनाद् द्वादश सहस्राण्यष्टौ शतानि च । अष्टमे तथैव । नवमे तैश्चतुर्णामेकपञ्चाशत्सहस्राणि शतद्वयं च भवति । दशमे तैरपि च पञ्चानां लक्षद्वयं षट्पञ्चाशत्सहस्राणि भवन्ति । तैरेकादशे चतुर्णां दशलक्षाणि चतुर्विंशतिसहस्राणि जायन्ते । द्वादशे एकपञ्चाशलक्षाणि विंशतिश्च सहस्राणि । तैरपि त्रयोदशे चतुर्णां कोटिद्वयं चत्वारि लक्षाणि अशीतिश्च सहस्राणि । चतुर्दशे तथैर्वै ॥ ५२ ॥ पञ्चदशे चतुर्णां संख्यानामेवाह — अट्ठे इति । अट्ठेव अ कोडीओ [परओ] एकूणवीसलक्खाई । वीससहस्साइं तहा गाहाणं एत्तिआ संखा ॥ ५३ ॥ अष्टावेव कोटयः पराण्येकविंशतिर्लक्षाणि । विंशतिः सहस्राणि तथा गाथानामियती संख्येति ॥ ५३ ॥ १ अस्यैव AB. २ पूर्वादार्यनिर्दिष्टं AB. ३ द्वारं सत् AB. ४ तथैते पञ्च AB. ५ अट्ठिट्ठए AB. ६ Before this word both A and B repeat the words अई गणसव्वाणं मत्ताअडिला from v. 55.

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194