Book Title: Vruttajatisamucchaya
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan
View full book text
________________
१०५
पद्यानि ५६-६१]
सटीको वृत्तजातिसमुच्चयः किंच। वहई। इति । विहई तओवि विउणा तत्तो ति(वि)उणा वि पंत्तित्ति ॥ ५९॥
बृहती ततो द्विगुणा तद्विगुणा च पङ्क्तिरिति ॥ ५९ ॥ बृहती नवाक्षरा ततोऽष्टाक्षरपरिमाणाद् द्विगुणा । ततोपि पङ्क्ति । एवं त्रिष्टुप्प्रभृतीनि ॥ ५९॥ [एवं इति ।
एवं विउणाविउणं पिंडजह जाव छन्वीसं। एकेकंमि अ पुसँह रूअं विउणीकमि रोसिमि ॥६॥ एवं द्विगुणं द्विगुणं पिण्डय तावद्यावत् षड्विंशतिः।
एकैकस्मिन्नपमार्जय रूपं द्विगुणीकृते राशौ ॥ ६०॥ [एवं] द्विगुणद्विगुणया पिण्डय तावद्यावत् षड्विंशत्यक्षरा उत्कृतिरागच्छति । अत्र सर्वत्रैव द्विगुणे सत्येकस्य लोपः कार्यः इत्यतिव्याप्तिपरिहारायास्माभिर्गाथाधं निवेशितं एकेकंमि [इति । अनेन गाथार्धेन सर्वेषामध्वयुक्तिर्घटते । एतदेवोक्तमन्यैर्यथा ।
द्वाभ्यां समहता संख्या रूपेणैकेन वर्जिता।
छिन्नवृत्ताङ्गुलव्याप्तिरध्वयोगः प्रकीर्तितः ॥ इति ॥६॥ उत्कृतेरध्वपरिमाणमाह [जोअगसत्तासीइ इति] ।
[जोअणसत्तासीई दो कोसा धणुसरं च इक्कहियं । हत्थेको दो रामा उक्किइछंदस्स परिमाणं ॥ ६१ ॥]
योजनानि सप्ताशीतिद्वौं क्रोशौ धनुःशतमेकाधिकम् ।
हस्त एकः द्वौ रामावुत्कृतिछन्दसः परिमाणम् ॥६१ ॥ अयमप्यनार्षः पाठः । यद्वद्वत्ताङ्गुलद्विगुणाया मूलसंख्याया एकोनन्यूनत्वादमुलानां त्रयोदश कोटयो द्वाचत्वारिंशल्लक्षाणि सप्तदश सहस्राणि सप्तशतानि सप्तविंशत्यधिकानि संभवन्ति । तेषां च रामैश्चतुर्भाह्नते कोटयस्तिस्रो लक्षाणि पश्चत्रिंशत् चतुःपञ्चाशत्सहस्राणि चत्वारि शतान्येकत्रिंशदधिकानि भवन्ति अङ्गुलानि च त्रीण्येव शिष्यन्ते । पश्चाद्वितस्तिभिस्त्रिभागैर्हते कोटिरेका दश लक्षाणि चतुरशीतिसहस्राणि दशाधिकानि चाष्टौ शतानि भवन्ति । रामः एकः शिष्यते । पश्चात् हस्तैर्द्विभागे हृते पञ्चपञ्चाशल्लक्षाणि द्विनवतिः सहस्राणि चत्वारि शतानि पञ्चाधिकान्यष्षोड(:) शेषो नास्ति । अनन्तरं हस्तानां धनुर्भिश्चतुर्भागे हृते त्रयोदशलक्षाण्यष्टनवतिसहस्राणि शतं चैकाधिकं भवति । हस्त एकः शिष्यते । ततोऽपि तेषां क्रोशैर्भागे हृते सहस्रद्वयेन षट्शतानि नवत्यधिकानि भवन्ति । एकाधिक धनुःशतं शिष्यते । क्रोशानां योजनैरप्यष्टभागे शोधिते सप्ताशीतिर्भवति । क्रोशत्रयं तु शिष्यते ॥६॥
१ The whole line is reproduced here. B. २ कवि AB. ३. See note 3 on p. I03. ४ पुंसस AB. ५ रासंमि AB. ६ Stanza 62 of the text wrongly reproduced here in the Com. AB.
Reconstructed from Com. 2 चमरैश्चतु. AB. ९ चत्वा...हृते B.

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194