Book Title: Vruttajatisamucchaya
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan
View full book text
________________
पद्यानि ५१-५५]
सटीको वृत्तजातिसमुच्चयः एवं सर्वेषामपविस्यपरादोः सत्वा(?)कर्तव्यं गाथारूपलक्षणम् । अनया प्रक्रियया वैतालीयादौनामतिव्याप्ति यातीत्यतोऽस्माभिर्गाथेयं रचिता—वइआलिय] इति ।
वइआलिअसमपाए अट्ठिअचलणमाणमुप्फुससु। तइअचउत्थेसु सआ ठाणेसुं णिअविअप्पगुणिएसुं ॥ ५४॥
वैतालीयसमपादे मार्गस्थितचरणमान]मुन्मार्जय ।
तृतीयचतुर्थयोः सदा स्थानयोर्निजविकल्पगुणितयोः ॥ ५४ ॥ वैतालीयस्य प्रत्येकं द्विमात्रो द्विप्रभेदगुणिते समपादे द्वितीयचतुर्थादौ तृतीयचतुर्थगणस्थानयोनिजेनात्मीयेन विकल्पेन गुणितयोः सतोः मार्गस्थितचरणमानं पश्चान्निविष्टपादसंख्यामुन्मार्जय। शोधय । यथा प्रथमौ द्वौ गुणितौ चत्वारो द्वितीयविकल्पे भवन्ति । तृतीयेष्टौ । विहंगपतिध्वजाग्रस्थानमेकप्रभेदत्वान्न गुण्यते । तस्मात् तत्स्थानद्वयमपि मानवत् । अनन्तरं द्वितीयपादस्य प्रथममष्टभिर्द्वयोर्गुणनात् षोडश भवन्ति । तेनापि द्वितीयद्वयोर्द्वात्रिंशत् । ततश्च तैस्तृतीयस्य चतुःषष्टिर्या जायते तस्य मार्गस्थितचरणमानोन्मार्जनं मार्गस्थितचरणस्य प्रथमपादस्य मानमष्टौ तेषां शोधनात् षट्पञ्चाशद्भवन्ति । तेनापि चतुर्थे द्वयोर्द्वादशाधिकशतं तत्रापि मार्गे स्थितचरणमानस्याष्टकस्योन्मार्जनाच्चतुरधिकं शतं भवति । तृतीयपादस्य प्रथमे द्वयोरनन्तरसंख्यया गुणनादष्टाधिकं शतद्वयं भवति । द्वितीये द्वयोः षोडशाधिकं शतचतुष्टयं तैश्च तृतीये द्वयोरष्टौ शतानि द्वात्रिंशदधिकानि भवन्ति । अनन्तरं चतुर्थपादस्य प्रथमे द्वयोः संख्या षोडशशतानि चतुःषष्टयधिकानि जायन्ते तैर्द्वितीये त्रयस्त्रिंशच्छतानि अष्टाविंशत्यधिकानि भवन्ति । तैरपि तृतीये षट्षष्टिः शतानि षट्पञ्चाशदधिकानि भवन्ति । तेषां मार्गस्थितचरणत्रयमानमष्टशतानि द्वात्रिंशदधिकानि इत्यनेन लुप्त्या अष्टपञ्चाशत् शतानि चतुर्विंशत्यधिकानि भवन्ति । अनन्तरं चतुर्थेपि तेषां गुणनान्मार्गस्य(स्थिति]चरणमानोन्मार्जनाच्च दशसहस्राणि अष्टौ च शतानि षोडशाधिकानि यानि भवन्ति ॥ ५४ ॥ ___ सामान्येनाह–दुवईगंण इति ।
दुवईगणसव्वा[म्मा]णं मत्ताअडिलाण तह अ सम्माणं । लहुगणणं चिअ विहडइ छा(छ)उओवरि सीसआणं च ॥५५॥
द्विपदीनां गणसमानां मानांडिलानां तथैव शम्यानाम् ।
लघुक्रिया एव विघटते तथा शीर्षकीनां च ॥ ५५ ॥ एतेषां वृत्तानामनियतांशकलत्वाल्लघुक्रियैव विघटेत नान्यत्प्रस्तारादि ॥ ५५ ॥ इदानीमध्वोपयोगि योजनादिलक्षणमाह-चउअंगुल इति ।
१ The stanza is wholly reproduced here. AB. २ पुप्पुसमुत AB. ३ Portion from तृतीयेष्टौ to ततोपि पंक्तिः (both inclu.) on p. 105, 1. 4 is dropped in A. ४ गुणं दृष्टाधिकं B. ५ द्वन्तरसंख्या B. ६ भष्टपञ्चशतानि B. ७ सामान्येवाथा । दुपरेणेति B. ८ गुणसमानां B. ९ मात्रारत्नानां B. १० गम्यानां B. ११ लधुर्जमा B. १२ संख्यानामकादीनां B.

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194