________________
पद्यानि ४६-५०] सटीको वृत्तजातिसमुच्चयः
१०१ विस्पष्टार्थम् । किंच । अंतोपरेण इति ॥ अतःपरं छन्दोव्यवहारो न भवतीत्यर्थः ॥४८॥
इदानीं गायत्र्यन्तानां उष्णिगन्तानां उत्कृत्य[न्ता]नां पूर्वेषां छन्दसां साकल्येन का संख्या भवति तदन्तविधिमाह-पत्थार इति ।
[पत्थारे पत्थरिए जित्तिअमेत्ताइं होंति वित्ताई। मग्गे तावंतिच्चिअ दोहिं रहिआणि किज्जति ॥ ४८ अ॥]
प्रेस्तारे प्रस्तरिते यावन्मात्राणि भवन्ति वृत्तानि ।
मार्गे तावन्त्येव द्वाभ्यां रहितानि क्रियन्ते ॥ ४८ अ ॥ कस्यार्धे(?) छन्दसि प्रस्तारे विहिते सेति यावन्मात्राणि वृत्तानि भवन्ति यथा गायत्र्यस्य चतुःषष्टिर्मार्गे पश्चाद्भागेपि द्वाभ्यां रहितानि तावन्त्येव क्रियन्ते उक्तादीनां यथा द्विषष्टिरिति । सर्व द्वाषष्टिश्चतुःषष्टिश्चेति मिश्रीकृत्य षड्विंशत्यधिकं शतं गायत्र्यान्तरं तदन्तफलं वाच्यम् । एवमेवोत्कृत्यन्तानामपि विधेयम् ॥ ४८ अ॥ वर्णसंख्योपसंहारद्वारेण मात्रावृत्तानामाह-एवं च० [इति]
एवं च वणवित्ते मत्ता वित्ताण अन्नहा होइ । दो दो पुवविअप्पे जा मेलविऊण जायए संखा । सा उत्तरमत्ताणं संखाए एस निद्देसो ॥४९॥
एवं च [वर्ण]वृत्ते मात्रावृत्तानामन्यथा भवति । द्वौ द्वौ पूर्वविकल्पौ या मी(मे)लयित्वा जायते संख्या ।
सा उत्तरमात्राणां संख्याया एष निदेशः ॥ ४९ ॥ __ एवं च वर्णवृत्तानां संख्यानयनविधिरुक्तः । मात्रावृत्तानां च यो विधिः सोन्यथा भवति । कथमित्याह-दो दो पुव इति । प्रत्येकं मात्रावृत्तस्य पूर्वी प्रथमौ विकल्पौ यथा तिसृणामेकं द्वौ चेति पूर्वविकल्पौ मिश्रो त्रयो भवन्ति । चतसृणां द्विमात्रत्रिमात्रविकल्पौ द्वौ त्रयश्चेति मिलिताः पञ्च भवन्ति । पञ्चानौ(नां) द्वौ त्रिमात्रचतुर्मात्रपूर्वविकल्पौ मेलितावष्टौ दीयन्ते । एवं चतुर्मात्रपश्चमात्रौ मिश्रीकृतौ षण्णां त्रयोदश भवन्ति । तद्वच्च पूर्वविकल्पद्वयमेलनादेकविंशतिः सप्तानाम् । एवं सर्वेषां मात्रावृत्तानां कर्तव्यम् ॥ ४९॥ असँमवृत्तानामाह-[गाहाणं० इति । ..
गाहाण समां भेआ खंधंअपमुहाण विसमा होति ।
विवरीअच्चिअ लहुआ संवलिपत्थारणिहिट्ठी ॥५०॥ , This Sanskrit stanza only is found in the Commentary. २ प्रकारे विहिता गति B. ३ Stanza 49 of the text is wholly reproduced after आह B. ४ वण्णे वित्तावित्ताण A; वण्ण वित्तावित्ताण B.
५ मात्राप्रवृत्तस्य B. ६ See note 7 on p. 98. ७ अस्सवृत्ता० AB. ८ Stanzas 50 and 51 of the text . are wholly reproduced in the Com. AB. ९ समारंभे खंडअ AB. १००णिदिवा AB.