Book Title: Vruttajatisamucchaya
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan

View full book text
Previous | Next

Page 146
________________ पद्यानि ४६-५०] सटीको वृत्तजातिसमुच्चयः १०१ विस्पष्टार्थम् । किंच । अंतोपरेण इति ॥ अतःपरं छन्दोव्यवहारो न भवतीत्यर्थः ॥४८॥ इदानीं गायत्र्यन्तानां उष्णिगन्तानां उत्कृत्य[न्ता]नां पूर्वेषां छन्दसां साकल्येन का संख्या भवति तदन्तविधिमाह-पत्थार इति । [पत्थारे पत्थरिए जित्तिअमेत्ताइं होंति वित्ताई। मग्गे तावंतिच्चिअ दोहिं रहिआणि किज्जति ॥ ४८ अ॥] प्रेस्तारे प्रस्तरिते यावन्मात्राणि भवन्ति वृत्तानि । मार्गे तावन्त्येव द्वाभ्यां रहितानि क्रियन्ते ॥ ४८ अ ॥ कस्यार्धे(?) छन्दसि प्रस्तारे विहिते सेति यावन्मात्राणि वृत्तानि भवन्ति यथा गायत्र्यस्य चतुःषष्टिर्मार्गे पश्चाद्भागेपि द्वाभ्यां रहितानि तावन्त्येव क्रियन्ते उक्तादीनां यथा द्विषष्टिरिति । सर्व द्वाषष्टिश्चतुःषष्टिश्चेति मिश्रीकृत्य षड्विंशत्यधिकं शतं गायत्र्यान्तरं तदन्तफलं वाच्यम् । एवमेवोत्कृत्यन्तानामपि विधेयम् ॥ ४८ अ॥ वर्णसंख्योपसंहारद्वारेण मात्रावृत्तानामाह-एवं च० [इति] एवं च वणवित्ते मत्ता वित्ताण अन्नहा होइ । दो दो पुवविअप्पे जा मेलविऊण जायए संखा । सा उत्तरमत्ताणं संखाए एस निद्देसो ॥४९॥ एवं च [वर्ण]वृत्ते मात्रावृत्तानामन्यथा भवति । द्वौ द्वौ पूर्वविकल्पौ या मी(मे)लयित्वा जायते संख्या । सा उत्तरमात्राणां संख्याया एष निदेशः ॥ ४९ ॥ __ एवं च वर्णवृत्तानां संख्यानयनविधिरुक्तः । मात्रावृत्तानां च यो विधिः सोन्यथा भवति । कथमित्याह-दो दो पुव इति । प्रत्येकं मात्रावृत्तस्य पूर्वी प्रथमौ विकल्पौ यथा तिसृणामेकं द्वौ चेति पूर्वविकल्पौ मिश्रो त्रयो भवन्ति । चतसृणां द्विमात्रत्रिमात्रविकल्पौ द्वौ त्रयश्चेति मिलिताः पञ्च भवन्ति । पञ्चानौ(नां) द्वौ त्रिमात्रचतुर्मात्रपूर्वविकल्पौ मेलितावष्टौ दीयन्ते । एवं चतुर्मात्रपश्चमात्रौ मिश्रीकृतौ षण्णां त्रयोदश भवन्ति । तद्वच्च पूर्वविकल्पद्वयमेलनादेकविंशतिः सप्तानाम् । एवं सर्वेषां मात्रावृत्तानां कर्तव्यम् ॥ ४९॥ असँमवृत्तानामाह-[गाहाणं० इति । .. गाहाण समां भेआ खंधंअपमुहाण विसमा होति । विवरीअच्चिअ लहुआ संवलिपत्थारणिहिट्ठी ॥५०॥ , This Sanskrit stanza only is found in the Commentary. २ प्रकारे विहिता गति B. ३ Stanza 49 of the text is wholly reproduced after आह B. ४ वण्णे वित्तावित्ताण A; वण्ण वित्तावित्ताण B. ५ मात्राप्रवृत्तस्य B. ६ See note 7 on p. 98. ७ अस्सवृत्ता० AB. ८ Stanzas 50 and 51 of the text . are wholly reproduced in the Com. AB. ९ समारंभे खंडअ AB. १००णिदिवा AB.

Loading...

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194