Book Title: Vruttajatisamucchaya
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan
View full book text
________________
पद्यानि ४१-४५]
सटीको वृत्तजातिसमुच्चयः वेदाश्चत्वारः । स्पष्टमन्यत् ॥४२॥ किंच । तिण्णं इति ।
ती(ति [f] हितो विउणा विगुणाओ वडिआ तहा वेआ। चउवण्णेसुवि विउणा विउणावि विवडिआ वे ॥४३॥
त्रयाणामस्माद्विगुणा द्विगुणेष्वपि वर्धितास्तदा वेदाः ।
चतुर्णां द्विगुणा द्विगुणैर्वर्धिताश्च वेदैः ॥ ४३ ॥ तस्माच्चतुष्कात् त्रयाणां लघवो द्विगुणौ अष्टौ भवन्ति । तेषु च वेदाश्चत्वारो वर्धिताः कार्याः । एवं द्वादश लघवो भवन्ति । हिन्तो अस्मात् । चतुरक्षरस्यास्मात् त्र्यक्षरलघुपरिमाणाः द्विगुणा लघुसंख्याः चतुर्विंशतिष्कार्याः । किंभूताः । वेदैश्चतुर्भिर्द्विगुणैः संवरि(लि)ताः । यथा चतुर्विंशतिरष्टौ चेति द्वात्रिंशल्लघवो भवन्ति ॥ ४३ ॥ एतदेवोपसंहरन्नपरेषामाह—एवं इति ।
एवं विउणाउच्चिअ बेचउहि वडिया मुणेअव्वा । लहुकिरिअत्तिअ जाव अ उक्किअ छंदं समत्तंसि(ति)॥४४॥
एवं द्विगुणाः सर्वे परिवय॑न्ते द्विगुणा द्विगुणैः ।
लघुक्रिया यावदेतदुत्कृतिछन्दः समाप्तमिति ॥ ४४ ॥ एवमनया प्रक्रियया सर्वे छन्दोविशेषलघवोऽनन्तरलघुपरिमाणविवक्षिताः द्विगुणीकृता अनन्तरवृद्धिविवक्षया द्विगुणैरेव परिवर्तते । यथा पश्चाक्षरे चतुरक्षरलघुपरिमाणं द्वात्रिंशद् द्विगुणीकृत्य चतुरक्षरस्यैव वृद्धया अष्टकेन द्विगुणीकृतया षोडशद्व(त)या स्थितया परिवर्ध्यन्ते । तेन चतुःषष्टिः षोडशभिः परिवृद्धया अँशीतिर्भवति । एवं षडक्षरस्य द्विनवत्यधिकं शतं लघुपरिमाणं कथनीयम् । एवमियं लघुक्रिया तावत् क्रियते यावदेतदुत्कृतिछन्दः षड्विंशत्यक्षरं समाप्तमिति ॥ ४४ ॥ अंशकवृत्तानामाह-काऊण इति ।
वित्तीण वण्णगणणं मत्ताओ हुअंति जाओ अहिआओ।। ते गुरुआ सेसा उण लहुआ सव्वासु जाईसु ॥४५॥
कृत्वा वर्णगणनं मात्रा भवन्ति या अधिकाः ।
ते गुरवः शेषाः पुनर्लघवः सर्वासु जातिषु ॥ ४५ ॥ सर्वासु लक्ष्म्याद्यासु जातिषु वर्णानामक्षराणां प्रथमं गणनां कृत्वा या मात्रा अधिका भवन्ति ते गुरवः तत्प्रमाणा गुरव इत्यर्थः । तेभ्यश्च गुरुभ्यः शिष्यन्ते ये वर्णास्ते लघव इति वाच्यम् । यथास्यामेव केनचित्पृष्टे कियन्तोस्य लघव इति । प्रथमं वर्णगणना कार्या । सप्तत्रिंशतो वर्णेभ्यश्च सप्तपञ्चाशतो मात्राभ्यो विंशतिः शिष्यन्ते यास्तत्परिमाणं गुरूणाम् । सर्वस्या एव गाथाया मात्राः सप्तपञ्चाशदेव १ तेतमम वआ AB. २ मस्माभिर्द्वि० A. ३ त्रिगुणीकृता AB. ४ स्रवीतिर्भवति AB. ५ काऊण Com. ६ अधेयाः B. ७ सर्वाद्याः B.

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194