Book Title: Vruttajatisamucchaya
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan
View full book text
________________
१०४
सटीको वृत्तजातिसमुच्चयः
[षष्ठो नियमः चउअंगुलो अ रामो तिहिं रामेहिं विआणसु विअस्थिम् । दोण्णि विअत्थी हत्थो चउहत्थो धणुहरो होइ ॥ ५६ ॥ धणुअरदुईसहस्सा मअच्छि कोसस्स होइ परिमाणं । कोसा अट्ठ तहच्चि जोइणसंखा विणिहिट्ठा ॥ ५७ ॥
चतुरगुलश्च रामस्त्रिभिः रामैः जानीहि वितस्तिम् । द्वौ वितस्ती हस्तश्चतुर्हस्तो धनुर्धरस्तथा ॥ ५६ ॥ द्वे एव धनुःसहस्त्रे क्रोशस्य [भवति] परिमाणम् ।
क्रोशा अष्टौ [तथैव योजनसंख्या [विनिर्दिष्टा] ॥ ५७ ॥ स्पष्टम् ॥ ५६ ॥ ५७ ॥ प्रस्तुतमिदानी कथ्यते—एक्कंगुल इति ।
एकंगुलो अरुंधइ चमरो फरिसोवि अंगुलं चेअ । चमरफरिसांतराले एकेकं अंगुलं होइ ॥५८॥ [एकागुलं च रुणद्धि चमरः स्पर्शोप्यङ्गुलं चैव ।]
चमरस्पर्शान्तराले एकमेवाङ्गुलं भवति ॥ ५८ ॥ । तेनैकाक्षरस्य भेदद्वयेऽङ्गुलत्रयं च गतिः । यतो गुरुण्येकोऽङ्गुलो लघुनि चैकोऽन्तराले चैक इति ॥ ५८॥ एतदेवाह-[अक्खरस्स इति ।
अट्ठक्खरस्स हत्थो पंचंधणू अंगुलत्तरं रामो।
अष्टाक्षरश्च चरणद्विपञ्च धनूंषि हस्तं च द्वौ रामौ ॥ अनार्षोयं पाठः । यस्मादष्टाक्षरे षट्पञ्चाशदधिकं शतद्वयं वृत्तानां संभवति । तावदेवाङ्गुलपरिमाणम् । तदन्तराले च तावदेवैकेन न्यूनम् । एवमेकादशाधिकानि पञ्चशतान्यगुलानामष्टाक्षरे पा[दे] भवन्ति । तेषां च 'चउअंगुलो अ राम' इति चतुर्भागे हृते रामाणां सप्तविंशत्यधिकं शतं भवति अगुलानि त्रीण्यवशिष्यन्ते । पश्चात् 'तिहि रामेहिं' इति त्रिभिरपहृतभागे चत्वारिंशद्विह(त)स्तयो भवन्ति । एकश्च रामः शिष्यते । अनन्तरं 'दुण्णि विअत्थी' इति द्वाभ्यां कृते भागे हस्तानामेकविंशतिर्भवति । पश्चात् 'चउहत्य' इति चतुर्भिरपहृते भागे पञ्च भवन्ति धनूंषि हस्तश्च शिष्यते। एवं पञ्च धनूंषि हस्तश्चैको रामश्चैकोगुलत्रयमित्येवं परिमाणमस्य । तेनैवं चेयं गाथा पठनीया । 'अट्ठक्खरस्स हत्थो पंचधनू अंगुलत्तअं रामो' इति ।
१ After this word A repeat the words सस्स मअच्छि . २ तहविअ AB. ३ वोईण A; जोइइण. B. ४ जाणासु B. ५ वितप्तिं B. ६ ततश्चतुर्हतोवतवरस्तथा B. ७ सुकृतमि B. C The line is wholly reproduced here. B. ९ तिण्णि B. १० The अनार्षपाठ is not clear. ११ एकोन्न राम: B.

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194