SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १०४ सटीको वृत्तजातिसमुच्चयः [षष्ठो नियमः चउअंगुलो अ रामो तिहिं रामेहिं विआणसु विअस्थिम् । दोण्णि विअत्थी हत्थो चउहत्थो धणुहरो होइ ॥ ५६ ॥ धणुअरदुईसहस्सा मअच्छि कोसस्स होइ परिमाणं । कोसा अट्ठ तहच्चि जोइणसंखा विणिहिट्ठा ॥ ५७ ॥ चतुरगुलश्च रामस्त्रिभिः रामैः जानीहि वितस्तिम् । द्वौ वितस्ती हस्तश्चतुर्हस्तो धनुर्धरस्तथा ॥ ५६ ॥ द्वे एव धनुःसहस्त्रे क्रोशस्य [भवति] परिमाणम् । क्रोशा अष्टौ [तथैव योजनसंख्या [विनिर्दिष्टा] ॥ ५७ ॥ स्पष्टम् ॥ ५६ ॥ ५७ ॥ प्रस्तुतमिदानी कथ्यते—एक्कंगुल इति । एकंगुलो अरुंधइ चमरो फरिसोवि अंगुलं चेअ । चमरफरिसांतराले एकेकं अंगुलं होइ ॥५८॥ [एकागुलं च रुणद्धि चमरः स्पर्शोप्यङ्गुलं चैव ।] चमरस्पर्शान्तराले एकमेवाङ्गुलं भवति ॥ ५८ ॥ । तेनैकाक्षरस्य भेदद्वयेऽङ्गुलत्रयं च गतिः । यतो गुरुण्येकोऽङ्गुलो लघुनि चैकोऽन्तराले चैक इति ॥ ५८॥ एतदेवाह-[अक्खरस्स इति । अट्ठक्खरस्स हत्थो पंचंधणू अंगुलत्तरं रामो। अष्टाक्षरश्च चरणद्विपञ्च धनूंषि हस्तं च द्वौ रामौ ॥ अनार्षोयं पाठः । यस्मादष्टाक्षरे षट्पञ्चाशदधिकं शतद्वयं वृत्तानां संभवति । तावदेवाङ्गुलपरिमाणम् । तदन्तराले च तावदेवैकेन न्यूनम् । एवमेकादशाधिकानि पञ्चशतान्यगुलानामष्टाक्षरे पा[दे] भवन्ति । तेषां च 'चउअंगुलो अ राम' इति चतुर्भागे हृते रामाणां सप्तविंशत्यधिकं शतं भवति अगुलानि त्रीण्यवशिष्यन्ते । पश्चात् 'तिहि रामेहिं' इति त्रिभिरपहृतभागे चत्वारिंशद्विह(त)स्तयो भवन्ति । एकश्च रामः शिष्यते । अनन्तरं 'दुण्णि विअत्थी' इति द्वाभ्यां कृते भागे हस्तानामेकविंशतिर्भवति । पश्चात् 'चउहत्य' इति चतुर्भिरपहृते भागे पञ्च भवन्ति धनूंषि हस्तश्च शिष्यते। एवं पञ्च धनूंषि हस्तश्चैको रामश्चैकोगुलत्रयमित्येवं परिमाणमस्य । तेनैवं चेयं गाथा पठनीया । 'अट्ठक्खरस्स हत्थो पंचधनू अंगुलत्तअं रामो' इति । १ After this word A repeat the words सस्स मअच्छि . २ तहविअ AB. ३ वोईण A; जोइइण. B. ४ जाणासु B. ५ वितप्तिं B. ६ ततश्चतुर्हतोवतवरस्तथा B. ७ सुकृतमि B. C The line is wholly reproduced here. B. ९ तिण्णि B. १० The अनार्षपाठ is not clear. ११ एकोन्न राम: B.
SR No.023458
Book TitleVruttajatisamucchaya
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy