Book Title: Vruttajatisamucchaya
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan
View full book text
________________
सटीको वृत्तजातिसमुश्चयः - [षष्ठो नियमः IISIS.SI SII S| अनेक क्रमेण संस्थाप्य अन्तिमेन षोडशस्य मणेरधःस्थितेन एककेन प्रतिलोमं पञ्चदशाधःस्थितं चतुष्कं गुणयेत् । एकेन एतद्गुणितं तत्स्वरूपमेव भवति (१५)। अनन्तरं] आदिगुरुस्वरूपस्य शेषं विप्रांश एको यो भवति तस्मिन्मुक्ते त्रिकं [सं]पद्यते । तेन] पश्चाच्चतुर्दशाधःस्थितस्यैककस्य गुणनात् [त्रयमेव भवति (१४)। शेषाभावात् त्रयोदशाधःस्थितस्य चतुष्कस्य गुणनेन द्वादश संपद्यन्ते । ततश्च शेषाणां करचरणविप्राणां त्यागात् नव जायन्ते (१३) । तैादशाधःस्थितस्य पञ्चकस्य गुणनात् पञ्चचत्वारिंशद्भवन्ति त्रयाणां नरेन्द्रचरणविप्राणां शेषाणां [च] त्यागात् द्वाचत्वारिंशत् शिष्यन्ते (१२) । तैरपि एकादशाधःस्थितस्य चतुष्कस्य गुणने त्रयाणां च शेषाणां करचरणविप्राणां मोक्षात्पञ्चषष्टयधिकस्य शतस्यावस्थानम् (११) । ततोऽपि तेन दशमाधःस्थितस्य पञ्चकस्य कलनाच्चतुर्णामन्तगुरुमध्यगुरुआदिगुरुसवलघूनां त्यागादेकविंशत्यधिकानि अष्टौ शतानि जायन्ते (१०)। तैश्च नवमाधोवर्तिनः चतुष्कस्य गुणनात् द्वयत्यागाच्च सहस्रत्रयं यशीत्यधिकं च शतद्वयं संपद्यते (९) । एवं द्वितीयेर्धे निर्णीते अष्टमे चैकके तेन] तत्स्वरूप एव गुणिते शेषस्याभावः (८)। पश्चात्सप्तमस्य द्विगुरोरधश्चतुषु गुणितेषु त्रिषु च मुक्तेषु त्रयोदशसहस्राणि शतं च पञ्चविंशत्यधिक भवति (७) । तेनापि षष्ठस्य मध्यगुरोरधो द्वयोः संकलनादेकस्यैव च विप्रस्य त्यागात् षड्विंशतिसहस्राणि शतद्वयमेकोनपञ्चाशदधिकं भवति (६)। पञ्चमे चतुर्पु गुरुद्वयावस्थितेषु मुक्तेषु शेषेषु लक्षं चत्वारि सहस्राणि नवशतानि त्रिनवत्यधिकानि भवन्ति (५)। तैरपि चतुर्थे मध्यगुरोरधः पञ्चानां कलनाच्छेषस्य गणद्वयस्य त्यागात् पञ्चलक्षाणि चतुर्विंश[ति]सहस्राणि नवशतानि त्रिषष्टयधिकानि भवन्ति (४)। तैश्च तृतीये द्विगुरोरधश्चतुर्णां गुणात् त्रयाणां त्यागौत् विंशतिलक्षाणि नवनवति]सहस्राणि अष्टौ शतानि चैकोनपञ्चाशदधिकानि भवन्ति (३)। तैरपि द्वितीयेऽन्तगुरोरधः पश्चानां संकलनात् त्रयाणां च त्यागादेका कोटिर्लक्षाणि च [चत्वारि नवनवतिसहस्राणि द्वि]चत्वारिंशदधिके च शते द्वे संपद्यते । ततश्च प्रथमेन्तगुरोरधस्तैश्चतुर्णां गुणनात् द्वयोश्च वर्जनात् कोट्यश्चतस्रः एकोनविंशतिर्लक्षाणि षण्णवतिसहस्राणि नवशतानि [षट्]षष्टय धिकानि भवन्ति । तत्प्रमाणा गाथेयमिति कथनीयमिति ॥ ३९ ॥ उद्दिष्टविधेरनन्तरं यदुक्तं पुरओ णटुं विआणेहीति तदाह-सविअप्पेण इति ।
सविअप्पेणव्वणिए सुद्धे रासिंपि(मि) अंतिम कुणह । सेसे सरूवअं चिअ लद्धे सेसे गणं देहि ॥४०॥
स्वविकल्पेनोवृत्ते शुद्धे राशावन्तिमं कुरु । शेषे स्वरूपमेव लब्धे शेषे गणं देहि ॥ ४० ॥
१ AB add पञ्चदश्यां गाथायां after this word. २ Com. obviously reads विआणिाहसि as he counts the I5th gana as आदिगुरु. ३ चतुर्दशस्य गुणनागुणनात् AB. ४ गुणाननुयाणां च AB. ५ चतुष्कसंख्यानां गणन AB. ६ स्योक्तेषु AB. ७ षड्विंशत्यधिकं AB. ८ व्यक्तेषु AB. ९ लक्षणं AB. १० त्रिपत्यधिकानि AB. ११ गुणानां AB. १२ त्यक्तानां AB. १३ सवसुप्पणेति A; सवसुप्पाणति B. १४ मत्तधों AB. १५ हेहि AB.

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194