Book Title: Vruttajatisamucchaya
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan
View full book text
________________
८६
सटीको वृत्तजातिसमुच्चयः
[षष्ठो नियमः लक्षणं तेन प्रस्तारपातगणना लभ्यत एव । यस्मात्सूच्या एषोऽनुहरति सादृश्यं भजते । सूचीनां हि समुदायो मेरुः तेन सूच्यास्त्वैकस्य छन्दसो लघुक्रियादयो लभ्यन्ते मेरोस्तु सर्वेषामपि । न केवलं प्रस्तारपातगणनादि परीक्षा तु (च.) निवेश्य सर्वकोष्ठकेषु कार्या ॥११॥ अनयोरेव मन्दमतिबोधनार्थमाह-सागर इति ।
साअरवण्णे अंको दोच्चि गरुआ अ मज्झिमट्टाणे। समरे उण एकोच्चिअ मेरुम्मि तहेव सूईएँ ॥ १२ ॥
सागरवर्णेऽङ्को द्वावेव गुरू मध्यमस्थाने ।
समरे पुनरेक एव मेरौ तथैव सूच्याम् ॥ १२ ॥ सागरवणे विषमाक्षरे छन्दसि द्वावङ्कौ गुरू संपद्येते प्रस्तारद्वयेपि । यथा त्र्यक्षरे द्वौ त्रिको पञ्चाक्षरे द्वौ दशकाविति । समरे समाक्षरे पुनः एक एव यथा यक्षरे द्वौ चतुरक्षरे षडिति ॥१२॥ पताकामाह-मणिरव इति ।
मणिरवमालाआरो विउणेविउँणेहि वडिओ कमसो। रइअन्वो पत्थारो णिहणद्धमणीरवंद्धो य ॥ १३ ॥
मणिरवमालाकारो द्विर्गुणद्विगुणैर्वर्धितः मशः।
स्थापयितव्यः प्रस्तारो निधनार्धमणीरवाँर्धश्च ॥ १३ ॥ प्रस्तारः स्थापयितव्यः । किंभूतः मणिरवैर्गुरुलघुभिर्ध्वक्रमेण मालाकारः स्रगाकृतिः । यथा हि माला सितासितादिभिः कुसुमैर्बध्यते तद्वदस्मिन्प्रस्तारेऽपि प्रथमं गुरुः पश्चाल्लघुः पुनर्गुरुः पुनरपि लघुरिति विनिवेश्यः । किंभूतः । क्रमशः परिपाट्या द्विगुणद्विगुणैर्वर्धितः द्विगुणीकृत्य वर्धयेदित्यर्थः । लुप्(ल्यब् )लोपेत्र पञ्चमी । यथा यथा क्रमेणाक्षराणां वृद्धिर्भवति उक्तात्युक्तमित्यादि मध्यमादिवशात्तथा तथा तस्माद् द्विगुणीकृताद्गुरूणां लघूनां चाग्रे द्विगुणा द्विगुणा वृद्धिः कार्या । यथा प्रथममेकाक्षरे एको गुरुरेकश्च लघुरिति प्रस्तारे स्थिते यक्षरावसरे तदेव द्विगुणीकार्य यथा गुरुर्लघुरिति भवति । पश्चात् तस्माद् द्विगुणैरेव तदपेक्षं वर्धनीयम् । यथारे द्वौ गुरू द्वौ लघू च संपद्यते । उदा० sS; I S; S I; II। अनन्तरं त्र्यक्षरप्रसंगे यक्षरं द्विगुणीकार्यम् अष्टकृत्वः स्थापनीयम् । तस्माच्च गुरुलघूनां तद्वद् द्विगुंणा स्थितिः कार्या । यतोऽये गुरुचतुष्कं लघुचतुष्कं भवति । उदाहरणं S S S; I S S; S I S; IIS; S S I; I S I; S I I; I II । एवं द्विगुणीकृतान् द्विगुणीकृतान् प्रस्तारान् कृत्वा द्विगुणद्विगुणवृद्धया च गुरुलघूनां सर्वेषु छन्दःसु क्रमेण स्थितिरभ्यूह्या । एतदेव स्पष्टीक्रियते । निर्धनार्धमणी वार्धश्चेति । निधनेऽन्ते अर्धानि मणयो गुरवो यस्य तथा निधन एवार्धानि रवाणि यस्य स तथा । सर्वस्यैव च्छन्दसि पूर्वक्रमेण मालाकारस्य स्थापितस्यान्तेऽर्धानि गुरवो भवन्ति अर्धानि च लघव एव इत्यर्थः ॥ १३॥ १ संका A; झंका B. २ दोवि गअआ अ मज्झिमट्ठाए AB. ३ मगम्मि तहा सूईअ AB. ४ हिविओणेसु वट्रिमो AB. ५ णवद्धो अ AB. ६ द्विगुणत्रिगुणैववितक्रमस: AB. ७ रवधश्च AB. ८ त्रिगुणा AB. ९ सुक्रमेण repeated immediately AB. १० विधानवसरवीरर्धावश्चेति AB. ११ विधनरेवार्धाणि AB. १२ अपाणि चल एव इस्य:AB.

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194