Book Title: Vruttajatisamucchaya
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan

View full book text
Previous | Next

Page 138
________________ पद्यानि २८-३३] सटीको वृत्तजातिसमुञ्चयः अनयोर्विस्तारमाह-विसमंकेसु इति । विसमंकेसु अ चमरं समेसु फरिसं ठवेह वित्ताणं । अद्धद्धं ओसक्कइ णटुंके सव्वकडआई ॥ ३१॥ जत्थ अ ण देइ भाअं एकं दाऊण तत्थ पिंडह । भाए दिण्णे अ फुडं मयच्छि णटुं विआणेहि ॥ ३२ ॥ विषमाङ्केषु च चामरं समेषु स्पर्श स्थापय वृत्तानाम् । अर्धमर्धमवेष्वष्कते नष्टाङ्के सर्वकटकानि ॥ ३१ ॥ यत्र च न ददाति भागमेकं दत्वो तत्र पिण्डय। भागे दत्ते च स्फुटं मृगाक्षि नष्टं विजानीहि ॥ ३२ ॥ यमेवाङ्कमुद्दिश्य प्रष्टा पृच्छति स यदि विषमो भवति तदार्धमसमर्प्य चमरं स्थापय । समश्चेत्तस्या|पसर्पणे स्पर्शमिति । नष्टाङ्के सति सर्वकटकानि सर्वे गुरवः स्थाप्यन्ते । नष्टत्वमङ्कस्य एककप्राप्तिः । न च विषमाङ्कात्कथमधलाभः । एतदर्थेनैवोक्तं यत्र प्रक्रियमाणं भागं न प्रयच्छति विषमाङ्के त्रिपश्चसप्तादिस्तत्रैकं दत्वार्धापहारो विधेयः ॥ ३१॥ ३२॥ कियदवध्यन्ते क्रियत इत्याह—अद्धद्धं इति । अद्धद्धं ओसक्कइ बहुसो बाहाइ जाव अ समत्तं । जै णिहणे ते वित्तं णटुंमि अ पच्चअं एयं ॥ ३३ ॥ अर्धमर्धमवष्व॑ष्कते बहुशो भांगा [द्यावच्च समाप्तम् । यन्निधने तद्वृत्तं नष्टे च प्रत्यय एषः] ॥ ३३ ॥ यावत्तद्वृत्तं समाप्तमिति । तस्मिन्समाप्ते यन्निधनेऽन्ते रूपं दृश्यते तद्वत्तं दर्शनीयम् । इत्येतनष्टाके प्रत्ययमिति यथा-षडक्षरस्य सप्तमः प्रभेदः कीदृश इति प्रश्ने तदेव स्थापनीयम् । पश्चात् 'जत्थ अण देइ भाअं' इति सैकं कृत्वा अर्ध चापहृत्य 'विसमंकेसु'इति स्थानिवद्भावागुरुर्निवेश्यः । अनन्तरं तदर्धस्य चतुष्कस्यार्धे हृते ‘समेसु फरिसं' इति लघु दत्वा पश्चात्तस्याप्यर्धे हृते लघोः एव स्थापनम् । एवमक्षरत्रय आदिगुरवोयेते (?)। तच्छिष्टमेककं तदेवार्धग्रहणाय सैकं कृत्वाधं च गृहीत्वा गुरुमेव स्थापयेत् । एवं चतुर्थमक्षरं लघु लब्धं भवति । पुनरपि तस्य सैककरणार्धापहाराभ्यां गुर्वक्षरस्यैव लाभः पञ्चमस्य । षष्ठस्य गुरोस्तथैव कर्तव्यमत एवोक्तम्-'अद्धद्धं ओसक्कइ बहुँसो बाहोई जाव अ समत्तं' इति । एवं गुरु-लघुद्वय-गुरुत्रयरूपं षडक्षरस्य सप्तमं दर्शयेत् । उदा० SII SSS ॥३३॥ उद्दिष्टमाह-अंतं फरिसं" इति । १ मषष्ठकांते AB. २ द्वादश AB. ३ चमनं AB. ४ गरुडे च AB. ५ कियदवबध्यन्ते A; कियदवबध्येत B. ६ जाणहणित्तं AB. ७ पच्चमअं AB. ८ अष्टककृते AB. ९ वानां AB. १० मैकं AB. ११ सं A. १२ तदस्माप्यरे ह्यते B; तदस्यापरे हृते A. १३ स्यैककरणापापहाराभ्यां AB. १४ बहुलो बारा AB. १५ हरिदाउ AB.

Loading...

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194