Book Title: Vruttajatisamucchaya
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan

View full book text
Previous | Next

Page 134
________________ पद्यानि १८-२१] सटीको वृत्तजातिसमुच्चयः एसोच्चिअ पत्थारो मत्तावित्ताण साहिओ किंतु । मत्ता जत्थ ण पूरइ फरिसं पढमं तहिं देहि ॥२०॥ एष एवं प्रस्तारो मात्रावृत्तानां साधितः किंतु । मात्रा यत्र न पूर्यते प्रथमं स्पर्श तत्र देहि ॥ २०॥ य एव वर्णवृत्तानां 'रअाणि जहिच्छाए' (६.१५) इत्यादिना प्रस्तारोभिहितः स एव मात्रावृत्तानां भवति । इयांस्तु विशेषो यस्मिन्समुदाये मात्रा न पूर्यते तत्रैव प्रथमं स्पर्श लव्वक्षरं देहि । नान्यस्मिन् । मात्रा परिमाणम् । सा कदाचिन्यूनत्वेन पूर्यते कदाचिदाधिक्येन । तेन द्वयमपि परिहतुं प्रथमः स्पर्शो दीयते । यत्रैव न पूर्यते तत्र दीय[त] इति वचनाद्गाथायाः पञ्चमे प्रभेदे द्वितीयांशे प्रथमचमरस्याधः स्पर्शे कृते पुरतश्च गुरुषु स्थापितेषु मार्गे प्रथमगणस्थाने गुरुद्वयं कृत्वा मात्रापूरणस्पर्शो यदि वा गाथापेक्षया प्रथमो दीयते तत्र प्रथमः पञ्चमात्रो द्वितीयश्च त्रिमात्र आयातीति दोषः परिहतः । यस्माद्गाथादीनि केवलमात्रावृत्तानि न भवन्ति तेषां दोष एव नास्ति । अंशकवृत्तानां तु यस्मिन्नेवांशके मात्रा न पूर्यते तस्मिन्नेव प्रथमे लादौ कृते दोषस्यावसर एव नास्ति । मात्रावृत्तप्रस्तारे यथा चतुर्मात्र एव प्रथमं गुरुद्वये कृते द्वितीयस्य प्रभेदस्य प्रथमं लघु कृत्वानन्तरं पुरतो गुरौ कृते त्रिमात्रप्रसंगान्मात्राया न पूरणमतः स्पर्शे कृते द्वितीयचतुर्मात्रोऽनन्तरं तृतीये द्वितीयगणान्त्यस्य गुरोरधो लघौ कृते मात्रापरिपूरणार्थं कटके च विहिते त्रिमात्रस्यैवासरः । तत्परिपूरणाय यदि गुरुर्दीयते तत्पञ्चमात्रप्रसंगोंदपूरणमेव मात्रायाः । तेन तंत्रापि पूरणार्थे लघुरेव कार्यः । एवं तत्र मध्यगुरुरायाति । अनेनैवादिगुरुसर्वलघू योज्यौ ॥२०॥ एवं सति यत्र मध्यगुरोः प्रतिषेधः तत्र का गतिरित्युच्यते-गाहा इति । गाहाविसमगणाणं हेट्ठा अंतचमरस्स दे छउए । मत्तापूरणफरिसं मज्झगअं पढमभणिमि ॥२१॥ गाथाविषमगणानामधोऽन्तचमरस्य देहि छाते। मात्रापूरणस्पर्श मध्यगतं प्रथमभणितमपि ॥ २१ ॥ यद्युक्तं स्पर्श तत्र प्रथमं देहीति तथापि गाथानां ये विषमगणास्तेषां प्रसंगे योसौ द्वितीयोन्तगुरुस्तस्याधः 'लघु विनिवेश्य शेषमात्राद्वयं गुरुणा पूरयित्वा मात्रैका शिष्यते । तदर्थं प्रथमं प्राप्तमपिं लघु मध्ये देयं गुरोर्लधोश्चान्तराल इत्यर्थः । तेनादिगुरोरवस्थानान्मध्यगुरोर्गतिविच्छिन्नों भवति ॥ २१ ॥ एतदेवोक्तम् एवं परिंदरहिए विसमगणे कुणह गाहाण । १ एकोच्चिअ AB. २ किंओ AB. ३ Both A & B add तत्रैव after पूर्यते. ४ रइणासु जहिच्छाये AB. ५ तत्रैव AB. ६ चरमस्याध: AB. ७ परिवृतः AB. ८ द्वित्रिमात्र. B; द्विमात्र. A. ९ Both A & B repeat the words परणाय to प्रसंगाद. immediately after the latter word. १० दत्तापि AB. ११ मात्रापूरणस्यार्थे AB. १२ विषमगणानस्तेषां AB. १३ Both A and B add सतीगणावसाना before लघु. १४ रिच्छेर्ना AB. .

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194