________________
पद्यानि १८-२१] सटीको वृत्तजातिसमुच्चयः
एसोच्चिअ पत्थारो मत्तावित्ताण साहिओ किंतु । मत्ता जत्थ ण पूरइ फरिसं पढमं तहिं देहि ॥२०॥
एष एवं प्रस्तारो मात्रावृत्तानां साधितः किंतु ।
मात्रा यत्र न पूर्यते प्रथमं स्पर्श तत्र देहि ॥ २०॥ य एव वर्णवृत्तानां 'रअाणि जहिच्छाए' (६.१५) इत्यादिना प्रस्तारोभिहितः स एव मात्रावृत्तानां भवति । इयांस्तु विशेषो यस्मिन्समुदाये मात्रा न पूर्यते तत्रैव प्रथमं स्पर्श लव्वक्षरं देहि । नान्यस्मिन् । मात्रा परिमाणम् । सा कदाचिन्यूनत्वेन पूर्यते कदाचिदाधिक्येन । तेन द्वयमपि परिहतुं प्रथमः स्पर्शो दीयते । यत्रैव न पूर्यते तत्र दीय[त] इति वचनाद्गाथायाः पञ्चमे प्रभेदे द्वितीयांशे प्रथमचमरस्याधः स्पर्शे कृते पुरतश्च गुरुषु स्थापितेषु मार्गे प्रथमगणस्थाने गुरुद्वयं कृत्वा मात्रापूरणस्पर्शो यदि वा गाथापेक्षया प्रथमो दीयते तत्र प्रथमः पञ्चमात्रो द्वितीयश्च त्रिमात्र आयातीति दोषः परिहतः । यस्माद्गाथादीनि केवलमात्रावृत्तानि न भवन्ति तेषां दोष एव नास्ति । अंशकवृत्तानां तु यस्मिन्नेवांशके मात्रा न पूर्यते तस्मिन्नेव प्रथमे लादौ कृते दोषस्यावसर एव नास्ति । मात्रावृत्तप्रस्तारे यथा चतुर्मात्र एव प्रथमं गुरुद्वये कृते द्वितीयस्य प्रभेदस्य प्रथमं लघु कृत्वानन्तरं पुरतो गुरौ कृते त्रिमात्रप्रसंगान्मात्राया न पूरणमतः स्पर्शे कृते द्वितीयचतुर्मात्रोऽनन्तरं तृतीये द्वितीयगणान्त्यस्य गुरोरधो लघौ कृते मात्रापरिपूरणार्थं कटके च विहिते त्रिमात्रस्यैवासरः । तत्परिपूरणाय यदि गुरुर्दीयते तत्पञ्चमात्रप्रसंगोंदपूरणमेव मात्रायाः । तेन तंत्रापि पूरणार्थे लघुरेव कार्यः । एवं तत्र मध्यगुरुरायाति । अनेनैवादिगुरुसर्वलघू योज्यौ ॥२०॥ एवं सति यत्र मध्यगुरोः प्रतिषेधः तत्र का गतिरित्युच्यते-गाहा इति ।
गाहाविसमगणाणं हेट्ठा अंतचमरस्स दे छउए । मत्तापूरणफरिसं मज्झगअं पढमभणिमि ॥२१॥
गाथाविषमगणानामधोऽन्तचमरस्य देहि छाते।
मात्रापूरणस्पर्श मध्यगतं प्रथमभणितमपि ॥ २१ ॥ यद्युक्तं स्पर्श तत्र प्रथमं देहीति तथापि गाथानां ये विषमगणास्तेषां प्रसंगे योसौ द्वितीयोन्तगुरुस्तस्याधः 'लघु विनिवेश्य शेषमात्राद्वयं गुरुणा पूरयित्वा मात्रैका शिष्यते । तदर्थं प्रथमं प्राप्तमपिं लघु मध्ये देयं गुरोर्लधोश्चान्तराल इत्यर्थः । तेनादिगुरोरवस्थानान्मध्यगुरोर्गतिविच्छिन्नों भवति ॥ २१ ॥ एतदेवोक्तम्
एवं परिंदरहिए विसमगणे कुणह गाहाण ।
१ एकोच्चिअ AB. २ किंओ AB. ३ Both A & B add तत्रैव after पूर्यते. ४ रइणासु जहिच्छाये AB. ५ तत्रैव AB. ६ चरमस्याध: AB. ७ परिवृतः AB. ८ द्वित्रिमात्र. B; द्विमात्र. A. ९ Both A & B repeat the words परणाय to प्रसंगाद. immediately after the latter word. १० दत्तापि AB. ११ मात्रापूरणस्यार्थे AB. १२ विषमगणानस्तेषां AB. १३ Both A and B add सतीगणावसाना before लघु. १४ रिच्छेर्ना AB. .