Book Title: Vruttajatisamucchaya
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan
View full book text
________________
८८
सटीको वृत्तजातिसमुच्चयः
[ षष्ठो नियमः -
स्तान् कटकैर्गुरुभिः पूरय । यथा त्र्यक्षरस्य तृतीयपञ्चमसप्तमप्रभेदेषु प्रथमस्य गुरुत्रयरूपस्याधस्ताद्योऽसौ द्वितीयः प्रथमलघुः प्रभेदः 'पढमचमरस्य हिट्टे 'त्यादिना परिकल्पितैः तस्याधस्तृतीये प्रभेदे द्वितीये प्रथमर्गुरोरधस्ताल्लधौ कृते तस्यानन्तरं पुनः ' जहौकमेणे 'ति गुरौ विनिवेशिते यक्षरता संपद्यते । तदर्थमेतदुक्तं ‘मग्गे जे परिसिट्ठा' इति । तेनास्मिन् तृतीये द्वितीये तृतीये लघुगुरू स्थापयित्वा यः प्रथमोऽक्षरः शिष्यते तत्र कटि (ट) को गुरुः कर्तव्यः । एवं मध्यलघुप्रभेद आर्यांतः । पञ्चमेऽप्येवं चतुर्थ - प्रभेदान्त्यस्य गुरोरधः परिकल्पितो यो लघुस्तस्य मार्गे यदक्षरद्वयं शिष्यते तत्र गुरुद्वयं स्थापनीयम् । अनेनान्तलघुप्रभेदो भवति॥ उदाहरणम् – SSS; ISS; SIS; IIS; SSI; ISI; SII; III ॥ १६ ॥ किंच
1
एकम्मिवि पत्थारे पत्थारा बहुअरा विणिद्दिट्ठाँ ।
मग्गट्टिआ वि तत्थवि छउओअरि तुज्झ वोच्छामि ॥ १७ ॥
एकस्मिन्नपि प्रस्तारे प्रस्तारा बहुतरा विनिर्दिष्टा ।
मार्गस्थितास्तथापि छातोदरि तानहं वक्ष्यामि ॥ १७ ॥
अस्मिन्समुद्रप्रस्तारे एकस्मिन्नपि बहुतराः प्रस्तारा विनिविष्टाः तांश्च मार्गेऽध्वनि स्थितान्
कथयामि ॥ १७ ॥
तानाह— अट्ठक्खर इति ।
अट्ठक्खरपत्थारे उत्ताईओ हुअंति सव्वे अ । विह[ई]छंदम तहा पत्थारो नवविहो होइ ॥ १८ ॥ एए सव्वे छंदा उक्किइछंदमि होन्ति पत्थारे । मइ भणिआ जुत्तीए लक्खिजें बुहा पअत्तेण ॥ १९ ॥
अष्टाक्षरप्रस्तारे उक्तादयो भवन्ति सर्वाण्येव । बृहतीच्छन्दसि तथा प्रस्तारो नवविधो भवति ॥ १८ ॥
एतानि सर्वाणि च्छन्दांस्युत्कृतिच्छन्दसि भवन्ति प्रस्तारे । या भणितानि युक्त्या लक्षय त्वं प्रयत्नेन ॥ १९ ॥
अष्टाक्षरे एकाक्षरादयः सर्व एवान्तर्भवन्ति । एतच्च पताकायां दर्शितं ध्रुवम् । एवं बृहत्यां नवविधस्य प्रस्तारस्यान्तर्भावोऽन्वेष्यः । तथोत्कृतौ सर्वेषामेवेति मया भणितानि युक्त्या । साच युक्तिर्भग्या पताका [या]मेव दर्शिता । त्वं तु प्रयत्नेनाभियोगेन लक्षय जानीहि ॥ १८-१९॥
इदानीमतिदेशद्वारा मात्रानामाह – एसोच्चिअ इति ।
१ गुरुत्रयस्यरूप० AB. २ इहह AB. ३ परिकल्पितस्यार्धस्तृतीये AB. ४ प्रथमगुरुरथ० AB ५ जाहाकोपेनेति AB. ६ आम्नाद्य: AB. ७ बहुअहा विणिदिट्ठा AB. ८ तहावि Com ९ स्थितायां AB. १० लक्खिज्जसु तं पअत्तेण Com, ११ गम्या A; भम्या B. १२ मभिदेसंद्धारो AB.

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194