Book Title: Vruttajatisamucchaya
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan
View full book text
________________
सटीको वृत्तजातिसमुच्चयः
षष्ठो नियमः द्वितीये तु परिपाट्या उपरिवर्ती तृतीयो न भज्यते । तेन प्रथमेन द्वितीयस्यैव भेदो एककैत्रिकत्रिकैककाङ्कोपलक्षिता पक्तिर्भवति । (१,३,३,१)। पश्चात्परिपाट्या द्वितीयमुपरिस्थितं भवति उपरिभवस्थानद्वय(या ?)योगात् । तन्मोक्षाच्च तत्सेरूपैवावस्थितिः ॥ ८॥ एतदेव स्पष्टीकरोति-तं पिडिज्जउ णिउणं इति ।
तं पिंडिज्जैड निउणं जाव अ बीओवि आगओ ठाणो।
तत्पिण्ड्यतां निपुणं यावद् द्वितीयमप्यागतं स्थानम् । इति । विस्पष्टार्थमिदम् । एवं चतुरक्षरादीनां गतिरभूह्या । किमिहास्मिन् सूचिप्रस्तारे संपद्यत इत्याह-पत्थार इति ।
पत्थारपाअगणणा लहुकिरिआ लंभए संखा ॥९॥
प्रस्तारपातगणना लघुक्रिया लभ्यते संख्या ॥९॥ एतस्मिन् क्रियमाणे प्रथमं प्रस्तारपातगणना लभ्यते । पातनं पातः । प्रस्ताराणां पातः प्रस्तारपातः । वक्ष्यमाणन्यायेन अन्येषामप्यन्तःप्रवेश इत्यर्थः । 'एकम्मिवि पत्थारे पत्थारा [बहुअरा] विणिहिट्ठा' (६.१७) इति प्रस्तारपातगणना लभ्यते । यथा सर्वत्रैव तावत्प्रथमे गुणने क्रियमाणे उपरिष्टात्फलं भवति । यथा त्र्यक्षरस्य चतुष्कमिति तत्प्रमाणात्प्रस्तारपातगणना वाच्या । यथा त्र्यक्षरस्य स्वेन सह प्रस्तारत्रयमापतति इति । तथा चतुरक्षरस्य चत्वार इति । एवं पञ्चाक्षराणां पश्चप्रभृतयः उदाहार्याः । एतसमुद्रप्रस्तारे प्रकटीकृतं स्वयमेव । पश्चाल्लघुक्रिया लभ्यते एकलवादीनां वृत्तानां निश्चय इत्यर्थः । यथा कियन्ति त्रिलँघुनि वृत्तान्यस्मिन्संभवन्तीति चिन्तायां तस्मात्परिच्छेदः क्रियते यथैव(कं) त्रिलब्धिति । एवं द्वितीयाद् द्विलघुनिश्चयो यथा त्रीणि द्विलघूनीति । तद्वत्तृतीयादेकलघुनिर्णयश्च यथा त्रीण्येवैकलघुनीति । चतुर्थादारभ्य [एव]मेव प्रतिलोम(ग)त्या त्रिगुर्वादीनां कार्यम् । चतुरक्षरादीनां चानयैव दिशा गतिरूह्या । अन्यच्चास्मिन्सूचिप्रस्तारे क्रियमाणे संख्या लभ्यते । सर्वेषामेवैकत्र योजितानां गणनात् । तथा चोक्तमन्यै :- “एष्वेव पिण्डितेषु [च] संख्या प्रस्तारविरचिता भवति" (जयदेव. ८.११) तेन त्र्यक्षरस्याष्टौ प्रभेदाः कथनीयाः चतुरक्षरस्य च षोडश इति । यस्मात् त्र्यक्षरस्य एकक-त्रिक[त्रिक]एककानां एकत्र गणनादष्टा एवोत्पद्यन्ते ॥९॥ क्रमेण प्राप्तं मेरुप्रस्तारमाह-इह को?आणं इति ।
इह को?आण दोण्हं वडूइ हेटुट्ठिअं कमेणेों। पमुंहते एक्केकं तदो अ दो तिण्णि चत्तारि ॥ १० ॥
इह कोष्ठकयोर्द्वयोर्वर्धते अधःस्थितं क्रमेणैव ।
प्रमुखौन्ते एकैकं ततश्च द्वौ त्रयश्चत्वारः ॥१०॥ १ एककद्विकैकं चोपलक्षिता AB. २ तत्सरूपावस्थाया स्थिति: AB. ३ पिंडजह AB. ४ बीओइ AB. ५ Words from लभ्यते to गणना (both inclusive) are dropped in A. ६ समन AB. ७ कियंतत्र लघूनि AB. ८ गुणानां AB. ९ प्रस्तारविचारिता AB. १० एकत्रिगुणानां दष्टा AB. ११ इम AB. १२ हट्टि कमेण भ AB. १३ ददुमुहंते AB. १४ प्रमुखान्तरकैकं A; प्रमुखान्तरेकै R.

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194