Book Title: Vruttajatisamucchaya
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan

View full book text
Previous | Next

Page 130
________________ ८८ पद्यानि ९-११] सटीको वृत्तजातिसमुच्चयः - इहास्मिंश्छन्दसि द्वयोः कोष्ठकयोः स्थापितयोः पक्तिक्रमेण पश्चादवस्थितानां पतीनां क्रमेणैककमेकं वर्धते यावत् षड्विंशतितमं सप्तविंशतिः । कोष्ठकाली स्यापयित्वा किंकर्तव्यमित्याहपमुहंते इति । प्रमुखान्त एकैकं ततश्च द्वे त्रीणि चत्वारि । सर्वस्य एव कोष्ठकपड्क्तेरादौ तथावसाने एकैकमेकैकं विनिवेश्य ततो द्वित्रिचतुःप्रभृतीनि स्थापनीयानि ॥ १० ॥ कथमित्याह-उपरिट्रिअ इति । उअरिट्ठिअअंकणं वइ हिटुट्टिअं कमेणेअ । उपरिस्थिताङ्केन वर्धतेऽधैःस्थितं क्रमेणैव । प्रत्येकं कोष्टकस्याङ्कःस्थितस्य उपरि द्वौ कोष्ठको भवतः । तयोर्मिश्रीकृतयोर्यत्परिमाणं भवति नावस्थितेन क्रमेण पठ्यते । ग्रथा प्रथमकोटकवयत्याधः संस्थाप्यते नकोषकत्रयम् । मय प्रथमे तावदेकं स्थितमेव । द्वितीयं तु उपरिस्थितकोष्ठकाङ्कद्वयमिश्रणाद्यत्परिमाणमुत्पद्यते द्विकं तद्विनिवेशनीयम् । तृतीये त्वेककं स्थितमेव । एवं द्वितीया पङ्क्तिः एककद्विकै [क]कोपलक्षिता संपद्यते । उदाहरणं १] २] १] । अनन्तर । अनन्तरं द्वि(त)तीयस्यां पक्तौ यानि चत्वारि कोष्ठकानि तेषामाद्यन्तयोस्तावदेककं स्थितमेव । द्वितीयकोष्ठके उपरिभवकोष्ठकद्वयाड्कात्परिमाणमेकं द्वौ चेति तृ(त्रि)कं स्थापनीयम् । तृतीये तथैव । चतुर्थे त्वेककस्यैव स्थितिः । एवं तत्र एकक[त्रिक]त्रिकैक कोपलक्षिता पङ्क्तिर्जायते । उदाहरणं । ।२] [११ । पश्चाच्चतुर्थे पङ्क्तिभागे पञ्च कोष्ठके तावदाद्यन्तयोनिर्विवादमेक एव । द्वितीये तूपरिष्टाल्कोष्ठकद्वयान्मिश्रीकृत्य चतुष्कं स्थापनीयम् । तृतीये तथैवोपरिष्टाषट्कमिति । चतुर्थतः चतुष्कं पञ्चमे त्वविवादः । एवं चतुर्थी पङ्क्तिरेकचतुष्क ।। २ ।। षट्रक चतुष्कएककोपलक्षिता भवति । उदाहरणं एवं सर्वत्र कर्तव्यं यावत् षड्विंश[तित]मी पङ्क्तिरायातेति । तदा चैवमेकाकारे पक्तिसमूहे स्थिते किं भवतीत्युच्यते-मेरुम्मि इति । मेरुम्मि होई गणणा सूईएँ एस अणुहरइ ॥ ११ ॥ मेरौं भवति गणना सूच्या एष अनुहरति ॥१॥ अस्मिन्मेरौ क्रियमाणे गणना भवति प्रत्येकशः साकल्येन च सर्वच्छन्दसाम् । गणना रूप१ किं कर्तव्यतामित्याह AB. २ वर्धतेवस्थितं AB. ३ ध्वनितस्य AB. ४ धातावदान्यतोनिर्विवादक एव AB. ५ मेरु सिहाश्म A; मेरुसिहोइ भ B. ६ सूइए AB. ७ मेरौस्त भवति AB. ८ गणनास्या एष AB. ९ गणगणा AB.

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194