________________
८८
पद्यानि ९-११]
सटीको वृत्तजातिसमुच्चयः - इहास्मिंश्छन्दसि द्वयोः कोष्ठकयोः स्थापितयोः पक्तिक्रमेण पश्चादवस्थितानां पतीनां क्रमेणैककमेकं वर्धते यावत् षड्विंशतितमं सप्तविंशतिः । कोष्ठकाली स्यापयित्वा किंकर्तव्यमित्याहपमुहंते इति । प्रमुखान्त एकैकं ततश्च द्वे त्रीणि चत्वारि । सर्वस्य एव कोष्ठकपड्क्तेरादौ तथावसाने एकैकमेकैकं विनिवेश्य ततो द्वित्रिचतुःप्रभृतीनि स्थापनीयानि ॥ १० ॥ कथमित्याह-उपरिट्रिअ इति ।
उअरिट्ठिअअंकणं वइ हिटुट्टिअं कमेणेअ ।
उपरिस्थिताङ्केन वर्धतेऽधैःस्थितं क्रमेणैव । प्रत्येकं कोष्टकस्याङ्कःस्थितस्य उपरि द्वौ कोष्ठको भवतः । तयोर्मिश्रीकृतयोर्यत्परिमाणं भवति नावस्थितेन क्रमेण पठ्यते । ग्रथा प्रथमकोटकवयत्याधः संस्थाप्यते नकोषकत्रयम् । मय प्रथमे तावदेकं स्थितमेव । द्वितीयं तु उपरिस्थितकोष्ठकाङ्कद्वयमिश्रणाद्यत्परिमाणमुत्पद्यते द्विकं तद्विनिवेशनीयम् । तृतीये त्वेककं स्थितमेव । एवं द्वितीया पङ्क्तिः एककद्विकै [क]कोपलक्षिता संपद्यते ।
उदाहरणं १] २] १] । अनन्तर
। अनन्तरं द्वि(त)तीयस्यां पक्तौ यानि चत्वारि कोष्ठकानि तेषामाद्यन्तयोस्तावदेककं स्थितमेव । द्वितीयकोष्ठके उपरिभवकोष्ठकद्वयाड्कात्परिमाणमेकं द्वौ चेति तृ(त्रि)कं स्थापनीयम् । तृतीये तथैव । चतुर्थे त्वेककस्यैव स्थितिः । एवं तत्र एकक[त्रिक]त्रिकैक
कोपलक्षिता पङ्क्तिर्जायते । उदाहरणं
। ।२] [११ । पश्चाच्चतुर्थे पङ्क्तिभागे पञ्च
कोष्ठके तावदाद्यन्तयोनिर्विवादमेक एव । द्वितीये तूपरिष्टाल्कोष्ठकद्वयान्मिश्रीकृत्य चतुष्कं स्थापनीयम् । तृतीये तथैवोपरिष्टाषट्कमिति । चतुर्थतः चतुष्कं पञ्चमे त्वविवादः । एवं चतुर्थी पङ्क्तिरेकचतुष्क
।।
२
।।
षट्रक चतुष्कएककोपलक्षिता भवति । उदाहरणं
एवं सर्वत्र कर्तव्यं यावत् षड्विंश[तित]मी पङ्क्तिरायातेति । तदा चैवमेकाकारे पक्तिसमूहे स्थिते किं भवतीत्युच्यते-मेरुम्मि इति ।
मेरुम्मि होई गणणा सूईएँ एस अणुहरइ ॥ ११ ॥
मेरौं भवति गणना सूच्या एष अनुहरति ॥१॥ अस्मिन्मेरौ क्रियमाणे गणना भवति प्रत्येकशः साकल्येन च सर्वच्छन्दसाम् । गणना रूप१ किं कर्तव्यतामित्याह AB. २ वर्धतेवस्थितं AB. ३ ध्वनितस्य AB. ४ धातावदान्यतोनिर्विवादक एव AB. ५ मेरु सिहाश्म A; मेरुसिहोइ भ B. ६ सूइए AB. ७ मेरौस्त भवति AB. ८ गणनास्या एष AB. ९ गणगणा AB.