________________
पद्यानि ९६-१०१]
सटीको वृत्तजातिसमुच्चयः पढमगअंदबीअकरवालबंधसुविहूसिअं
तंइअणिउत्तबाणसचउत्थचारुथणहारिअं। संदणओ पुणोवि धअवट्टएण अईसोहिअं
जाणस(सु) छंदअम्मि मुद्धमुहिए इम(म) णलिणिअं॥९९ ॥ ण(न)लिनी । प्रथमगजेन्द्रद्वितीयकरवालबन्धसुविर्भूषितां ह्तीयनियुक्तबाणसचतुर्थचारुस्तनभारिणीम् । स्यन्दनः पुनरपि ध्वजपट्टकेनातिशोभिता जानीहि छन्दसि मुग्धमुखि इमां नलिनीम् ॥ ९९ ॥
प्रथमेन गजेन्द्रेणोपलक्षिताम् । द्वितीयेन च करवालेन खड्ने योऽसौ बन्धो विरचना तया विभूषिताम् । अन्यच्च । तृतीयो नियुक्तो बाणो यस्याः सह च चतुर्थस्थाने स्तनभरे[ण] वर्तते या ताम् । स्पष्टमन्यत् ।। ९९ ॥ मुखगलितामाह-खंडुग्गअ इति ।
खंड(ड)ग्गअत्ति भणिआ जा पढम सावि होइ मुहँगलिआ। डंडअप॑यगइणिअमा समंसआ जमिअपाअंता ॥ १०० ॥ [मुखगलिता] ।
खण्डोद्गतेति भणिती या प्रथम सा[पि] भवति मुखगलिता ।
दण्डकपदगतिनियमाँ समांशकावस्थितपादान्ता ॥ १० ॥ या मयास्मिन्लक्षणे प्रथम खण्डोद्गता [इति भणिता सा मुखगलिता]ख्या भवति । इयांस्तु भेदो यदियं दण्डकस्य सदृशी पदरचनां बिभर्ति सहशैत्रिकर्निबन्धनमादौ लघुस्थितिश्चेति कर्तव्यमित्यर्थः । अन्यच्य । समांशिका समानसंख्यगणा । सम [इति] द्वितीयचतुर्थापेक्षया । प्रथमतृतीयौ यस्याः करमेत्त' (४.४७) इत्यादिना नियतलक्षणावेव । एतदुक्तं भवति । प्रथमतृतीयौ खण्डोद्गतासदृशौ द्वितीयचतुर्थी दण्डकच्छायाविति ॥ १०० ॥ अस्या भेदानाह-पंचगणा इति ।
पंचगणा सत्तगणा णवगणएआह(र)हेहि अ गणेहिं। मुहगलिआए भेआ अंसअवडीइ चत्तारि ॥ १०१॥
गाहा लक्खणत्थे। पञ्चगणाः सप्तगणाः नवगणैकादशभिस्तु गणैः । मुष(ख)गलिताया भेदा अंशकवृद्धयाँ चत्वारः ॥ ११॥
१ The whole line is repeated immediately in AB. २ अइसोहिअभं AB. ३ सभूषितं AB. ४ The portion from तृतीय to नलिनीम् is dropped in both A and B. ५ खड्गौ योसौ AB. ६ विरचनया AB. ७ मुहुगणिआ AB. ८ पयग्गइ AB. ९ भणितो स: AB. १० नियमसमांसक्रोवस्थिता पादान्ता AB. ११ लक्षलक्षणे AB. १२ The portion from इति to गलिता (both inclusive) is dropped in both A and B. १३ स्तृकै: AB. १४ कमेत्त AB. १५ प्रथमतृयो A; प्रथमत्रयौ B. १६ नवमगणाः एका AB..१७ वृद्धाश्चत्वार: AB.