Book Title: Vruttajatisamucchaya
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan

View full book text
Previous | Next

Page 114
________________ पद्यानि ९६-१०१] सटीको वृत्तजातिसमुच्चयः पढमगअंदबीअकरवालबंधसुविहूसिअं तंइअणिउत्तबाणसचउत्थचारुथणहारिअं। संदणओ पुणोवि धअवट्टएण अईसोहिअं जाणस(सु) छंदअम्मि मुद्धमुहिए इम(म) णलिणिअं॥९९ ॥ ण(न)लिनी । प्रथमगजेन्द्रद्वितीयकरवालबन्धसुविर्भूषितां ह्तीयनियुक्तबाणसचतुर्थचारुस्तनभारिणीम् । स्यन्दनः पुनरपि ध्वजपट्टकेनातिशोभिता जानीहि छन्दसि मुग्धमुखि इमां नलिनीम् ॥ ९९ ॥ प्रथमेन गजेन्द्रेणोपलक्षिताम् । द्वितीयेन च करवालेन खड्ने योऽसौ बन्धो विरचना तया विभूषिताम् । अन्यच्च । तृतीयो नियुक्तो बाणो यस्याः सह च चतुर्थस्थाने स्तनभरे[ण] वर्तते या ताम् । स्पष्टमन्यत् ।। ९९ ॥ मुखगलितामाह-खंडुग्गअ इति । खंड(ड)ग्गअत्ति भणिआ जा पढम सावि होइ मुहँगलिआ। डंडअप॑यगइणिअमा समंसआ जमिअपाअंता ॥ १०० ॥ [मुखगलिता] । खण्डोद्गतेति भणिती या प्रथम सा[पि] भवति मुखगलिता । दण्डकपदगतिनियमाँ समांशकावस्थितपादान्ता ॥ १० ॥ या मयास्मिन्लक्षणे प्रथम खण्डोद्गता [इति भणिता सा मुखगलिता]ख्या भवति । इयांस्तु भेदो यदियं दण्डकस्य सदृशी पदरचनां बिभर्ति सहशैत्रिकर्निबन्धनमादौ लघुस्थितिश्चेति कर्तव्यमित्यर्थः । अन्यच्य । समांशिका समानसंख्यगणा । सम [इति] द्वितीयचतुर्थापेक्षया । प्रथमतृतीयौ यस्याः करमेत्त' (४.४७) इत्यादिना नियतलक्षणावेव । एतदुक्तं भवति । प्रथमतृतीयौ खण्डोद्गतासदृशौ द्वितीयचतुर्थी दण्डकच्छायाविति ॥ १०० ॥ अस्या भेदानाह-पंचगणा इति । पंचगणा सत्तगणा णवगणएआह(र)हेहि अ गणेहिं। मुहगलिआए भेआ अंसअवडीइ चत्तारि ॥ १०१॥ गाहा लक्खणत्थे। पञ्चगणाः सप्तगणाः नवगणैकादशभिस्तु गणैः । मुष(ख)गलिताया भेदा अंशकवृद्धयाँ चत्वारः ॥ ११॥ १ The whole line is repeated immediately in AB. २ अइसोहिअभं AB. ३ सभूषितं AB. ४ The portion from तृतीय to नलिनीम् is dropped in both A and B. ५ खड्गौ योसौ AB. ६ विरचनया AB. ७ मुहुगणिआ AB. ८ पयग्गइ AB. ९ भणितो स: AB. १० नियमसमांसक्रोवस्थिता पादान्ता AB. ११ लक्षलक्षणे AB. १२ The portion from इति to गलिता (both inclusive) is dropped in both A and B. १३ स्तृकै: AB. १४ कमेत्त AB. १५ प्रथमतृयो A; प्रथमत्रयौ B. १६ नवमगणाः एका AB..१७ वृद्धाश्चत्वार: AB.

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194