Book Title: Vruttajatisamucchaya
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan

View full book text
Previous | Next

Page 112
________________ पद्यानि ९०-९५] सटीको वृत्तजातिसमुच्चयः पञ्चमतृतीयसुव(प)ो रत्नविरामेषु कविवृषभैनियुक्ता भामिनि काव्येषु । प्रथमद्वितीयचतुर्था मधुराक्षरेषु त्रयोऽपि मुग्धे योधा भवन्ति [ललितापादेषु] ॥ ९३ ।। ललिता]पादेषु पञ्च[म]तृतीयौ सुपी गरुडौ जातः(तौ) किंभूतेषु । रत्नं विरामे येषाम् । तथा प्रथमद्वितीयचतुर्थास्त्रयोपि योधी भवन्ति । किंभूताः। [भामिनि] काव्येषु स्वप्रबन्धेषु मधुराक्षरेषु . कविवृषभैः कविश्रेष्ठैः नियुक्ता रचिताः ॥ ९३ ॥ थणहर इति । थणहरो सअण्णो णरिंदओ। पमुहए अ दिण्णो दुमत्तओ। पा[अ]एण पाउ(ओ) अजं ठिउ(ओ) __ तं विआण अंते विहूसणं ॥ ९४ ॥ [विभूषणा] । स्तनभारः सकों नरेन्द्रः अन्तप्रमुखे दत्तद्विमानः पादेन पादो यदि यमितः तां विजानीहि छन्दसि विभूषणाम् ॥ ९४ ॥ तां विभूषणां जानीहि यस्या प्रमुखे स्तनहारो मध्यगुरुः सह कर्णेन वर्तमानः ततोऽपि मध्यगुरुरेव । अन्ते प्रमुखे च दर्तः द्विमात्रो यस्येति पादविशेषणम् । पादेन च सह यदि पादो न(य)मितः । यद्यपि सर्वा गलिताः संयमका वक्ष्यति तथापीह वचनं समस्तपादनिवृत्त्यर्थम् ॥ ९४ ॥ सामुग्गअ इति । सामुग्गअंति णामेण रूवअं विरई(इ)अंमए जं च। , सा उग्गअत्ति गलिआ जमएहिं [पुरिलअकएहिं] ॥९५॥ सामुद्रक इति नाम रूपकं विरचितं मया यच्च । सा उद्गतेति गलिता यमकैः पौरस्त्यकृतैः ॥ ९५ ॥ स(सा)मुद्गत(क)मेवोद्गता । उद्गतायाः पुरंःस्थिता यमकरचनेति विशेषः । स(सा)मुद्कस्यान्ते 'गैऍहिं विलग्गएहिं ' (४.५६) इत्यादिना यमको दर्शितः ॥९५॥ पंचम इति । The writer of the palm leaf ms. has dropped the portion of the Com. from ide upto योधा ( both inclusive ). The dropped portion of the Com., however, is given in the Commentary on the next stanza; see note 7 below; we actually get the following commentary on this stanza: किंभूताः । किंवृषभैः कविश्रेष्ठैः स्वप्रबन्धेषु नियुक्ता रचिता भवन्ति । किंभूताः भवन्ति । कविवृषभैः कविश्रेष्ठैः नियुक्ता भामिनि काव्येषु स्वप्रबन्धेषु । प्रथमद्वितीयचतुर्थ-मधुराक्षरेषु त्रयोपि दवे रचिता नियुक्ताः । २ अंतपमुहदिण्णो Com. ३ Com. seems to read जंमिओ. ४ छंदे Com. ५ मध्यगुरु एव AB. ६ दंतो त्रिमात्रो AB. ७ The dropped portion of Commentary on v. 93 mentioned in note I above (from ललितापादेषु to त्रयोपि योधाः both inclusive) is copied out here between the words गलिताः and सयमकाः in both A & B. C Reconstructed from Com. ९ पुनःस्थिता यामकरचनेति AB. १० गवहिं विलग्गएएहिं AB.

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194