________________
पद्यानि ९०-९५]
सटीको वृत्तजातिसमुच्चयः पञ्चमतृतीयसुव(प)ो रत्नविरामेषु कविवृषभैनियुक्ता भामिनि काव्येषु । प्रथमद्वितीयचतुर्था मधुराक्षरेषु त्रयोऽपि मुग्धे योधा भवन्ति [ललितापादेषु] ॥ ९३ ।।
ललिता]पादेषु पञ्च[म]तृतीयौ सुपी गरुडौ जातः(तौ) किंभूतेषु । रत्नं विरामे येषाम् । तथा प्रथमद्वितीयचतुर्थास्त्रयोपि योधी भवन्ति । किंभूताः। [भामिनि] काव्येषु स्वप्रबन्धेषु मधुराक्षरेषु . कविवृषभैः कविश्रेष्ठैः नियुक्ता रचिताः ॥ ९३ ॥ थणहर इति ।
थणहरो सअण्णो णरिंदओ।
पमुहए अ दिण्णो दुमत्तओ। पा[अ]एण पाउ(ओ) अजं ठिउ(ओ)
__ तं विआण अंते विहूसणं ॥ ९४ ॥ [विभूषणा] । स्तनभारः सकों नरेन्द्रः अन्तप्रमुखे दत्तद्विमानः
पादेन पादो यदि यमितः तां विजानीहि छन्दसि विभूषणाम् ॥ ९४ ॥ तां विभूषणां जानीहि यस्या प्रमुखे स्तनहारो मध्यगुरुः सह कर्णेन वर्तमानः ततोऽपि मध्यगुरुरेव । अन्ते प्रमुखे च दर्तः द्विमात्रो यस्येति पादविशेषणम् । पादेन च सह यदि पादो न(य)मितः । यद्यपि सर्वा गलिताः संयमका वक्ष्यति तथापीह वचनं समस्तपादनिवृत्त्यर्थम् ॥ ९४ ॥ सामुग्गअ इति ।
सामुग्गअंति णामेण रूवअं विरई(इ)अंमए जं च। , सा उग्गअत्ति गलिआ जमएहिं [पुरिलअकएहिं] ॥९५॥
सामुद्रक इति नाम रूपकं विरचितं मया यच्च ।
सा उद्गतेति गलिता यमकैः पौरस्त्यकृतैः ॥ ९५ ॥ स(सा)मुद्गत(क)मेवोद्गता । उद्गतायाः पुरंःस्थिता यमकरचनेति विशेषः । स(सा)मुद्कस्यान्ते 'गैऍहिं विलग्गएहिं ' (४.५६) इत्यादिना यमको दर्शितः ॥९५॥
पंचम इति ।
The writer of the palm leaf ms. has dropped the portion of the Com. from ide upto योधा ( both inclusive ). The dropped portion of the Com., however, is given in the Commentary on the next stanza; see note 7 below; we actually get the following commentary on this stanza: किंभूताः । किंवृषभैः कविश्रेष्ठैः स्वप्रबन्धेषु नियुक्ता रचिता भवन्ति । किंभूताः भवन्ति । कविवृषभैः कविश्रेष्ठैः नियुक्ता भामिनि काव्येषु स्वप्रबन्धेषु । प्रथमद्वितीयचतुर्थ-मधुराक्षरेषु त्रयोपि दवे रचिता नियुक्ताः । २ अंतपमुहदिण्णो Com. ३ Com. seems to read जंमिओ. ४ छंदे Com. ५ मध्यगुरु एव AB. ६ दंतो त्रिमात्रो AB. ७ The dropped portion of Commentary on v. 93 mentioned in note I above (from ललितापादेषु to त्रयोपि योधाः both inclusive) is copied out here between the words गलिताः and सयमकाः in both A & B. C Reconstructed from Com. ९ पुनःस्थिता यामकरचनेति AB. १० गवहिं विलग्गएएहिं AB.