Book Title: Vruttajatisamucchaya
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan

View full book text
Previous | Next

Page 111
________________ सटीको वृत्तजातिसमुच्चयः [चतुर्थो नियमः पमुहदुमतअंस णरणाहठाणए जइ हुवंति पसअच्छि विप्पआ तो पिए विसाला ॥ ९० ॥ [विशाला] । एषा रथस्तैनगजेन्द्रनरनाथतुरगस्तनभरैस्यन्दनकरन[रवरेन्द्रगजस्तनभराः सतुरगाः। प्रमुखद्विमात्राश्च नरनाथस्थाने यदि भवन्ति प्रस्ताक्षि विप्राः ततः प्रिये विशाला ॥ ९० ॥ तत एषा विशालाख्या गलिता प्रिये भवति । यदि रथश्च स्तनश्च गजेन्द्रश्च नरनाथश्च तुरगश्च स्तनभरश्च स्यन्दनश्च नरवरेन्द्रश्च गजश्च स्तनभरश्चेति तुरगेण सह भवन्ति । एकादश चतुर्मात्रा इत्यर्थः । किंभूताः। प्रमुखे द्विमात्रो येषाम् । अस्य एव मध्यगुरुस्थाने विप्रा न विरुध्यन्ते ॥९॥ विच्छं(च्छि)त्तीअ इति । विच्छित्तीअ दुमत्तं तह पंच अ जोहा । मुद्धे णरवइरहिआ कइसत्थणिउत्ता ॥९१ ॥ विच्छित्ती । विच्छित्तेर्छिमात्रः तथा पञ्च [च] योधाः । मुग्धे नरपतिसहिताः कविसार्थनियुक्ताः ॥ ९१ ॥ विच्छित्तेः कविसार्थेन स्वप्रबन्धेषु द्विमात्राः प्रमुख नियुक्ताः पश्चाच्चतुर्मात्राः पञ्च । अस्या मात्राभ्यो द्वादशभ्यो यतिः कार्येत्युदाहरणेनोक्तम् ॥ ९१ ॥ भामिनि(णि) इति । भामिणि रहणरिंदपाइकराअंसंदण णअंगि सुरवारणिंदा। पमुहे पसरिआइ णिअमेण होंति धवलच्छि दोतइअपंचमत्ता ॥ ९२ ॥ [प्रसृता । भामिनि रथनरेन्द्रपदातिर(रा)जतुरगा नताङ्गि स्व(सु)रवारणान्ताः।। ___ प्रमुखे प्रसृतायाः नियमेन भवन्ति प्रसृतीक्षि द्वे तिस्रः पञ्चमात्राः ॥ ९२ ॥ स्थैश्च नरेन्द्रश्च पदातिश्च राजा च तुरगश्च ते प्रसृतायाः भवन्ति । किंभूताः। सुरवारण आदिलघुरन्ते येषाम् । किं च । अस्या एव प्रमुखे आदौ द्वे तिस्रः पञ्च चेति साकल्येन दशमात्रा भवन्ति । एयमवर्धलिप्ताः (१) ॥९२ ॥ पंचमतइअअ इति । पंचमतइअसुअण्णआ रअणविरामएसु ___ कइवसहेहिं णिउत्तआ भामिणि कव्वएसु। पढमअबीअचउत्थया महुरक्खरिल्लएसु तिण्णि वि मुद्धे जोहआ ललिआपाअएसु ॥ ९३ ॥ ललिता । १ पमुहदुमत्तआ अ Com. २ सुरगजेन्द्र AB. ३ भारस्यस्यन्दन AB. ४ प्रभृत्यक्षि A; प्रसृत्यक्षि B. ५ प्रबुद्धैर्द्वि० AB. ६ स्वप्रबन्धबुद्धिमात्रा: AB. ७ राअतुरआCom. ८ सुरवारणंता Com. ९ होंति सअधव० AB. १० पसअच्छि Com. ११ दो तइअअ पंच. AB. १२ प्रसृत्यक्षि AB. १३ Both A and B add स्यन्दनश्च after this word. १४ रअणं विरामएअंतएK AB. १५ सुकइवसएहहिं सुणिउत्तआ AB. १६ कव्वेठएF AB...

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194