________________
सटीको वृत्तजातिसमुच्चयः
[चतुर्थो नियमः पमुहदुमतअंस णरणाहठाणए जइ हुवंति
पसअच्छि विप्पआ तो पिए विसाला ॥ ९० ॥ [विशाला] । एषा रथस्तैनगजेन्द्रनरनाथतुरगस्तनभरैस्यन्दनकरन[रवरेन्द्रगजस्तनभराः सतुरगाः। प्रमुखद्विमात्राश्च नरनाथस्थाने यदि भवन्ति प्रस्ताक्षि विप्राः ततः प्रिये विशाला ॥ ९० ॥
तत एषा विशालाख्या गलिता प्रिये भवति । यदि रथश्च स्तनश्च गजेन्द्रश्च नरनाथश्च तुरगश्च स्तनभरश्च स्यन्दनश्च नरवरेन्द्रश्च गजश्च स्तनभरश्चेति तुरगेण सह भवन्ति । एकादश चतुर्मात्रा इत्यर्थः । किंभूताः। प्रमुखे द्विमात्रो येषाम् । अस्य एव मध्यगुरुस्थाने विप्रा न विरुध्यन्ते ॥९॥ विच्छं(च्छि)त्तीअ इति ।
विच्छित्तीअ दुमत्तं तह पंच अ जोहा । मुद्धे णरवइरहिआ कइसत्थणिउत्ता ॥९१ ॥ विच्छित्ती । विच्छित्तेर्छिमात्रः तथा पञ्च [च] योधाः ।
मुग्धे नरपतिसहिताः कविसार्थनियुक्ताः ॥ ९१ ॥ विच्छित्तेः कविसार्थेन स्वप्रबन्धेषु द्विमात्राः प्रमुख नियुक्ताः पश्चाच्चतुर्मात्राः पञ्च । अस्या मात्राभ्यो द्वादशभ्यो यतिः कार्येत्युदाहरणेनोक्तम् ॥ ९१ ॥
भामिनि(णि) इति । भामिणि रहणरिंदपाइकराअंसंदण णअंगि सुरवारणिंदा। पमुहे पसरिआइ णिअमेण होंति धवलच्छि दोतइअपंचमत्ता ॥ ९२ ॥ [प्रसृता ।
भामिनि रथनरेन्द्रपदातिर(रा)जतुरगा नताङ्गि स्व(सु)रवारणान्ताः।। ___ प्रमुखे प्रसृतायाः नियमेन भवन्ति प्रसृतीक्षि द्वे तिस्रः पञ्चमात्राः ॥ ९२ ॥
स्थैश्च नरेन्द्रश्च पदातिश्च राजा च तुरगश्च ते प्रसृतायाः भवन्ति । किंभूताः। सुरवारण आदिलघुरन्ते येषाम् । किं च । अस्या एव प्रमुखे आदौ द्वे तिस्रः पञ्च चेति साकल्येन दशमात्रा भवन्ति । एयमवर्धलिप्ताः (१) ॥९२ ॥ पंचमतइअअ इति ।
पंचमतइअसुअण्णआ रअणविरामएसु ___ कइवसहेहिं णिउत्तआ भामिणि कव्वएसु। पढमअबीअचउत्थया महुरक्खरिल्लएसु
तिण्णि वि मुद्धे जोहआ ललिआपाअएसु ॥ ९३ ॥ ललिता ।
१ पमुहदुमत्तआ अ Com. २ सुरगजेन्द्र AB. ३ भारस्यस्यन्दन AB. ४ प्रभृत्यक्षि A; प्रसृत्यक्षि B. ५ प्रबुद्धैर्द्वि० AB. ६ स्वप्रबन्धबुद्धिमात्रा: AB. ७ राअतुरआCom. ८ सुरवारणंता Com. ९ होंति सअधव० AB. १० पसअच्छि Com. ११ दो तइअअ पंच. AB. १२ प्रसृत्यक्षि AB. १३ Both A and B add स्यन्दनश्च after this word. १४ रअणं विरामएअंतएK AB. १५ सुकइवसएहहिं सुणिउत्तआ AB. १६ कव्वेठएF AB...