________________
पद्यानि ८४-८९]
सटीको वृत्तजातिसमुच्चयः नरनारायणवासुक्यनन्तकैलासशंकरमहेन्द्राः ।
दिनकरजीवगुहा इति दश भेदा भवन्ति कुलकानाम् ॥ ८७ ॥ स्पष्टम् ॥ ८७॥ किं च।
परिवाडीए णामा पंचारंभंमि चोदहं जाव । एत्ते परेण कव्वं करेह इच्छाइ वीसत्थोत्था) ॥ ८८ ॥
गाहा कुलयलक्खणत्था । · . परिपाट्या नामानि पञ्चारम्भे चतुर्दश यावत् ।
ततः परेण काव्यं कुरुतेच्छया विश्वस्ताः ॥ ८ ॥ एतानि नामानि परिपाट्या क्रमेण पञ्चभ्य आरभ्य यावच्चतुर्दश जानीहि । अत्र नाभिनिवेष्टव्यं यद्गाथाभिरेव संदानितकादीनां व्यवस्थितिः । उपलक्षणमात्रकमेतत् । यस्मात् लक्ष्ये हि श्लोकादिति(भि)दृश्यन्त एव । ए(त)तश्च [परेण] गुहाख्यादूर्ध्वमिच्छया महाकाव्यादिकं काव्यं कुरुत । केवलं कुलकसंज्ञा न भवतीत्यर्थः । परेणेति तृतीयान्तप्रतिरूपको निपातः ।। ८८ ॥
गलिता आह–सत्तिदंड इति ।
सत्तिदंडकरवालतुरंगगअंदआ.
अंतअम्मि छउओअरिए सधअग्गआ। छंदअम्मि रमणिजअ सोम्मिअ सरिसिए
तं विआण संपिंडिअअं गलिअं पिए॥८९॥ [संपिण्डिता] । शक्तिदण्डकरवालतुरंगेंगजेन्द्राः भन्ते छातोदरि सध्वजाग्राः।
छन्दसि रमणीयके(क)सोम्यासदृशीं तां विजानीहि संपिण्डितां गलितां प्रिये ॥ ८९॥ . - हे प्रिये तां संपिण्डिताख्यां गलितां जानीहि । यस्याः शक्तिश्च दण्डश्च करवालश्च तुरंगमश्च गजेन्द्रश्चेति भवन्ति । द्वौ पञ्चमात्रौ द्वौ चतुर्मात्रावित्यर्थः । करवालश्च खङ्गः । ते चान्ते विरामे सह ध्वजारोण त्रिमात्रेण वर्तमानाः । किंभूताः(तां) संपिण्डिताम् । रमणीयकस्य वृत्तस्य (४.२६) सोम्यायाश्च द्विपद्याः (३.२७) सदृशी ॥ ८९॥ अह रह इति ।
अह रहथणगइंदणरणाहतुरअथणहारसंदणअणरवरिंदगअथणहरा सतुरआँ ।
१ तत्तो Com. २ च्छाया विध्वस्ता: AB. ३ सत्तिदंडडकर० AB. ४ सोमाअ AB. ५ तुरंगमश्च गजेन्द्र AB. ६ संदणाण गर० AB. ७ सतुरंगआ AB.