________________
सटीको वृत्तजातिसमुश्चयः
[चतुर्थों नियमः जैइ अपिअं(ए) तिण्णि गआ .
समरे अहिअं णेउरअं। पसअच्छि विआण सआ
चंदोजे(जो)अअ वित्तमिमं ॥ ८४ ॥ [चन्द्रोद्योतकं] । यत्र प्रिये त्रयो गजाः समरे अधिकं नूपुरम् ।
प्रसृताक्षि विजानीहि सदा चन्द्रोद्योतकवृत्तमिदम् ॥ ८४ ॥ यत्र सर्वत्र पादेषु चतुर्मात्रत्रयं भवति समरे समपादे यन्नू पुरं तेच्चन्द्रोद्योतकाक्षं[ख्यं] वृत्तं जानीहि ॥ ८४॥ पढम इति।
पढमगइंदविणिओइएहिं
बीअअतइअतुरंगमएहिं। जाणसु कँण्णविरामअएहिं
सुंदरि रासाणं अ पाएहिं ॥ ८५ ॥ [रासः । . प्रथमे गजेन्द्रविनियोजितैर्द्वितीयतृतीयकतुरंगमैः ।
जानीहि विरमेस्थितकर्णैः सुन्दरि र(रा)सानां पादैः ॥ ८५ ॥ प्रथमेन गजेन्द्रेन(ण) नियोजिता येते(यैस्ते) नथा। एवं सर्वत्रैव बहुव्रीहिर्द्रष्टव्यः ॥ ८६॥ संदानित]कादीनां लक्षणमाह-दोहिं संदाणिअअ इति ।
दोहिं संदाणिअअं तिहि गाहाहि अ विसेस णामं । चउजुत्तं चक्कल पंचहि कुलअं च णाअव्वं ॥ ८६ ॥ द्वाभ्यां सन्दानितकं तिसृभिर्गाथाभिर्विशेषकं जानीहि ।
चतुर्युक्ते चक्कलकं पञ्चभिः कुलकं ज्ञातव्यम् ॥ ८६ ॥ एकवाक्या(क्य)निबन्धनेन द्वयोः संदानितकाख्या भवति । एवं तिसृणां विशेष का संज्ञौ । तद्वच्चति(त)सणां चक्कलकाख्या । तथैव पञ्चानां कुलकाभिधा । अत्र च गाथोपलक्षणम् । तेन सर्वेषां वृत्तानां संदानितकादिसंज्ञा एव(वं) प्रवर्तन्ते एव ॥ ८६ ॥ किं च । कुलकानामन्येऽपि प्रभेदा विद्यन्ते तानाह–णरा(र)णारायण इति ।
णरणाराअणवासुइअणंतकेलाससंकरमैईदा।
दिणअरजीअगुहत्ति अ दस भेआ होति कुलआणं ॥ ८७ ॥ १ जत्त पिए Com. २ उपयो AB. ३ समएधेकं AB. ४ प्रसृत्यक्षि AB. ५ तत्-यत् AB. ६ विणिओइअएहिं AB. ७ विरमट्रिअकण्णेहिं Com. ८ Com. seems to read रासाण पाअएहिं. ९ गजेन्द्रोनियोजितैः AB. १० अन्यत्र ? or प्रथमेन गजेन्द्रो विनियोजितो यैस्ते ? ११ Between संशा and तद्वत् A has तद्वच्चतिचकुलानां वारव्या भवति एवं तिसृणां विशेषसंशा. १२ कुलकानामान्योपि AB. १३ महिंदा Com. ,