________________
पद्यानि ७७-८३] सटीको वृत्तजातिसमुश्चयः
साअरपाअघडिअपाअक्कतुरंगअं
गअरहविहअणाहविणिओइअअंतरं। समरणिउत्ततुरअकरवालरहंगअं
पाणिधअग्गएहिं उग्गीअअ रूअअं ॥ ८१॥ [उद्गीतकं] । सागरपादरचितपदातितुरंगं गजरथविहगनाथविनियोजितान्तम् ।।
समरे मुखे तुरगकरवालरथाङ्गं पाणिध्वजा[ग्राभ्यामुद्गीतकरूपकम् ॥ ८१ ॥ यत्र सागरपादे विषमपादे रचितः पदातिः तुरगश्चेद्भवति । किंभूतम् । गजरथविहगनाथैर्विनियोजितोन्तो यस्य । तत्राङ्ग(?) समरमुखे तुरगकरवालरथाङ्गं भवति । कीदृक् । पाणिध्वजाग्राभ्यामुपलक्षितम् । तदुद्गीतकस्य रूपकम् । विहगनाथो गरुडः । करवालः पञ्चमात्रः ॥ ८१॥
जइ पेच्छसि इति । • जइ पेच्छसि पीणपओहरिल्लिए
जोहं सरहं तुरअं णरिंदअं। विरमे कडअं वेण्णोजलं ठियं
लक्खणए भण्णइ सा मणोरमा॥८२॥ [मनोरमा] । यदि पश्यसि पीनपयोधरिके यो धे सरथं तुरगं नरेन्द्रम् ।
विरामे कटकं वर्णोज्ज्वलं स्थितं लक्षणे जानीहि तां मनोरमाम् ॥ ८२ ॥ यदि योधादिसंज्ञाचतुष्टयोपलक्षितं चतुर्मात्रचतुष्टयं पश्यसि ततस्तामस्मिन् लक्षणे मनोरमां जानीहि । वर्णैरक्षरैरुज्ज्वलमिति सकलगणविशेषणम् ॥ ८२॥ पुरओ इति।
पुरओ रहं परिंदं च्छउए जइ पाए ___णवरि तुरअं विसालं पसअच्छि णिउत्तं । पाइकआण दोण्हं अंते जइ चमरं
___ अंतुल्लअंति छदे तं जाण अंगि ॥ ८३ ॥ [अन्तुल्लकं । पुरतो रथं नरेन्द्रं छाते यदि पादे अध(न)न्तरं गजं विशालं प्रसृताक्षि नियुक्तम् ।
पौत्योर्द्वयोरन्ते यदि चमेर अन्र्तुल्लकमिति मुग्धे तं जानीहि नताङ्गि ॥ ८३ ॥ छउए 'तेन्धि । णवरि अनन्तरम् । विशा(सा)लं विस्तीर्णं गजविशेषणमेतत् । स्पष्टमपरम् ॥८॥ जतु पिए इति ।
१ समरे मुहे Com. २ विनिर्दिष्टं AB. ३ ममनखे AB. ४ सरअंहं AB. ५ चणोज्जलं धियं AB. ६ लक्खणए जाणसु तं मणोरमं Com. ७ को AB. ८ विनामं AB. ८ The words चतुर्मात्रचतुष्टयोपलक्षितं are found before this word in A & B. ९ रहणरिंदच्छउए AB. १० अ गअं Com. ११ णअम्मि AB. १२ पादायोः AB. १३ चरसं AB. १४ अन्धुलकं. AB. १५ तथी AB..