Book Title: Vruttajatisamucchaya
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan
View full book text
________________
सटीको वृत्तजातिसमुश्चयः
[चतुर्थों नियमः जैइ अपिअं(ए) तिण्णि गआ .
समरे अहिअं णेउरअं। पसअच्छि विआण सआ
चंदोजे(जो)अअ वित्तमिमं ॥ ८४ ॥ [चन्द्रोद्योतकं] । यत्र प्रिये त्रयो गजाः समरे अधिकं नूपुरम् ।
प्रसृताक्षि विजानीहि सदा चन्द्रोद्योतकवृत्तमिदम् ॥ ८४ ॥ यत्र सर्वत्र पादेषु चतुर्मात्रत्रयं भवति समरे समपादे यन्नू पुरं तेच्चन्द्रोद्योतकाक्षं[ख्यं] वृत्तं जानीहि ॥ ८४॥ पढम इति।
पढमगइंदविणिओइएहिं
बीअअतइअतुरंगमएहिं। जाणसु कँण्णविरामअएहिं
सुंदरि रासाणं अ पाएहिं ॥ ८५ ॥ [रासः । . प्रथमे गजेन्द्रविनियोजितैर्द्वितीयतृतीयकतुरंगमैः ।
जानीहि विरमेस्थितकर्णैः सुन्दरि र(रा)सानां पादैः ॥ ८५ ॥ प्रथमेन गजेन्द्रेन(ण) नियोजिता येते(यैस्ते) नथा। एवं सर्वत्रैव बहुव्रीहिर्द्रष्टव्यः ॥ ८६॥ संदानित]कादीनां लक्षणमाह-दोहिं संदाणिअअ इति ।
दोहिं संदाणिअअं तिहि गाहाहि अ विसेस णामं । चउजुत्तं चक्कल पंचहि कुलअं च णाअव्वं ॥ ८६ ॥ द्वाभ्यां सन्दानितकं तिसृभिर्गाथाभिर्विशेषकं जानीहि ।
चतुर्युक्ते चक्कलकं पञ्चभिः कुलकं ज्ञातव्यम् ॥ ८६ ॥ एकवाक्या(क्य)निबन्धनेन द्वयोः संदानितकाख्या भवति । एवं तिसृणां विशेष का संज्ञौ । तद्वच्चति(त)सणां चक्कलकाख्या । तथैव पञ्चानां कुलकाभिधा । अत्र च गाथोपलक्षणम् । तेन सर्वेषां वृत्तानां संदानितकादिसंज्ञा एव(वं) प्रवर्तन्ते एव ॥ ८६ ॥ किं च । कुलकानामन्येऽपि प्रभेदा विद्यन्ते तानाह–णरा(र)णारायण इति ।
णरणाराअणवासुइअणंतकेलाससंकरमैईदा।
दिणअरजीअगुहत्ति अ दस भेआ होति कुलआणं ॥ ८७ ॥ १ जत्त पिए Com. २ उपयो AB. ३ समएधेकं AB. ४ प्रसृत्यक्षि AB. ५ तत्-यत् AB. ६ विणिओइअएहिं AB. ७ विरमट्रिअकण्णेहिं Com. ८ Com. seems to read रासाण पाअएहिं. ९ गजेन्द्रोनियोजितैः AB. १० अन्यत्र ? or प्रथमेन गजेन्द्रो विनियोजितो यैस्ते ? ११ Between संशा and तद्वत् A has तद्वच्चतिचकुलानां वारव्या भवति एवं तिसृणां विशेषसंशा. १२ कुलकानामान्योपि AB. १३ महिंदा Com. ,

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194