Book Title: Vruttajatisamucchaya
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan
View full book text
________________
७० . सटीको वृत्तजातिसमुश्चयः
[चतुर्थो नियमः चत्वारो मुखगलिताया भेदा भवन्ति अंशकानां वृद्धया । तत्रैकः पश्चगणो द्वितीयः सप्तगणः तृतीयो न[वगणैः] भवति, एकादशभिश्चतुर्थ इति । अत्र केचित् दण्डकपदगी(ग)तीनां नियमोऽयमिति वर्णयन्ति । अपरे सामान्येन गणैरिच्छन्ति । तत्र दण्डकपदगतिपक्षे लघुषट्कादूर्घ गणसंख्याविपक्षा (विकल्पाः?) ॥ १०१॥ तुरअ इति ।
तुरअगइंदरहंगआ __ चउसुवि पाअएसु जीसे। . पअगलिआ सा भण्णइ जमिआ एक्कम्मि पाए ॥ १०२॥ [पदगलिता] ।
पअगलिआलक्खणरूवअं। तुरगगजेन्द्ररथाङ्गादि(नि) चतुर्वपि पादेषु यस्याः।
पदगलिता [सा] भण्यते यमितैकस्मिन्पादे ॥ १०२॥ एकस्य पादस्य यादृग्रूपं तादृक् चतुर्णा यथा-'विअलिअविसहिरकसणया' । स्पष्टमन्यत् ॥ १०२॥ अपरमपि पदगणि(लि)ताया भेदमाह-साअ(मु)ग्गअ इति ।
सामुग्गअजमएणं जमिआ जा सा विहूसणा णाम । अट्टमजमणिबद्धा पअगलिआ सा विणाअव्वा ॥ १०३ ॥ [पदगलिता] ।
सामुद्कयमकेन यमिता यासौ विभूषणा नाम ।
अष्टमयमकनिबद्धा पैदगलिता सापि ज्ञातव्या ॥ १०३ ॥ विभूषणा नाम या गलिता उक्ता सा यदि सामुद्गकयमकेन निबध्यते तत्सापि पदगलिताख्यां लभते । सामुद्के यमकः तेन । एतदुक्तं भवति । विभूषणाच्छन्दसि सामुद्गकसंबन्धिी यमकेनापरापि पदगलिता भवति । यस्मात्पदगलितायाः समस्तपादयमकविधानं सामुद्के त्वेकदेश एव । एतदेव द्रढयति-अम]जमय इति । अष्टभागनिबद्धन यमकेनेत्यर्थः । यमकानां हि चतुर्भागार्धादिव्यवस्था दृश्यन्ते यतः ॥ १०३॥ पढम इति ।
पढमतइआ अ तुरआ अ
बीउ(ओ) थणहरो मणी अंते । विसमन(ग)लिआए समरेसुं।
गअ दो चावआ मणी अंते ॥ १०४॥ [विषमगलिता] ।
१ यस्य ते AB. २ अष्टपयपरनिरुद्धा पचगलिता AB. ३ विभूषिता AB. ४ संबन्धिनादयमकेन AB. ५ सा सामुद्दकत्वैकादश एव AB. ६ व्यवस्था या दृश्यन्ते.

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194