Book Title: Vruttajatisamucchaya
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan

View full book text
Previous | Next

Page 122
________________ ७७ पद्यानि १९-३१] सटीको वृत्तजातिसमुच्चयः वैजयन्तिचमरं च वरोरु स्वागतेति कवयः प्रवदन्ति ॥२५॥ स्वागता नाम । स्पर्शश्च हारश्च रसश्चेति द्वन्द्वैकवद्भावः ॥ २५॥ मुखे तु राजा चमरो विभूषणं रवद्वयं चारु वरोरु दृश्यते। . सपारिहार्यं च यदि ध्वजद्वयं वदन्ति सभ्योः सुवसन्तमअरीम् ॥२६॥ वसन्तमञ्जरी सभ्याँ आर्या वदन्ति । पारिहार्य कटकम् ॥ २६ ॥ रसनूपुरशब्दनरेन्द्ररवं . कटकं च वरोरु भवेत्तु यदा। यदि गन्धयुगं चमरं च भवेत् पठ तोटकवृत्तमिदं सुभगे ॥२७॥ रसरवौ कटकं पुरतः सदा करयुगं च ततः सरवो मणिः। द्रुतविलम्बितहंसगति प्रिये द्रुतविलम्बितवृत्तमिदं तदा ॥२८॥ द्रुतविलम्बिता यासौ हंसस्य गतिः यस्याः सा प्रिया तस्या आमन्त्रणम् ॥ २८ ॥ द्वे रत्ने चरणरवौ च यत्र बाले ____ रूपं मौक्तिकसहितं ध्वजश्व मुग्धे । अन्तस्थः सुरपतिवारणश्च मत्तस् तवृत्तं किल सुभगे मयूरपिच्छम् ॥ २९ ॥ मुखे रवश्वमरविभूषितो ध्वजस् __ ततो रसो वरतनु शब्दयोजितः । विशांपतिं कुरु सुभगे सनूपुरं . ___ सदागतिं वदति जनो ध्वजाङ्कितम् ॥ ३०॥ विशांपतिः नृपतिः ॥ ३०॥ पीनोन्नतस्तनभरानतगात्रयष्टे सिंहोन्नतां प्रकथयामि तवाहमध। १चमरं च ? Com. seems to read स्पर्शहारचमरं for वैजयन्तिचमरं in line 3.२ सह्या B.३ सत्या AB, ४ सा प्रिया यस्यास्तस्या AB. ५ वाणे AB. ६ सुरपति: वारणश्च AB.

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194