SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ७७ पद्यानि १९-३१] सटीको वृत्तजातिसमुच्चयः वैजयन्तिचमरं च वरोरु स्वागतेति कवयः प्रवदन्ति ॥२५॥ स्वागता नाम । स्पर्शश्च हारश्च रसश्चेति द्वन्द्वैकवद्भावः ॥ २५॥ मुखे तु राजा चमरो विभूषणं रवद्वयं चारु वरोरु दृश्यते। . सपारिहार्यं च यदि ध्वजद्वयं वदन्ति सभ्योः सुवसन्तमअरीम् ॥२६॥ वसन्तमञ्जरी सभ्याँ आर्या वदन्ति । पारिहार्य कटकम् ॥ २६ ॥ रसनूपुरशब्दनरेन्द्ररवं . कटकं च वरोरु भवेत्तु यदा। यदि गन्धयुगं चमरं च भवेत् पठ तोटकवृत्तमिदं सुभगे ॥२७॥ रसरवौ कटकं पुरतः सदा करयुगं च ततः सरवो मणिः। द्रुतविलम्बितहंसगति प्रिये द्रुतविलम्बितवृत्तमिदं तदा ॥२८॥ द्रुतविलम्बिता यासौ हंसस्य गतिः यस्याः सा प्रिया तस्या आमन्त्रणम् ॥ २८ ॥ द्वे रत्ने चरणरवौ च यत्र बाले ____ रूपं मौक्तिकसहितं ध्वजश्व मुग्धे । अन्तस्थः सुरपतिवारणश्च मत्तस् तवृत्तं किल सुभगे मयूरपिच्छम् ॥ २९ ॥ मुखे रवश्वमरविभूषितो ध्वजस् __ ततो रसो वरतनु शब्दयोजितः । विशांपतिं कुरु सुभगे सनूपुरं . ___ सदागतिं वदति जनो ध्वजाङ्कितम् ॥ ३०॥ विशांपतिः नृपतिः ॥ ३०॥ पीनोन्नतस्तनभरानतगात्रयष्टे सिंहोन्नतां प्रकथयामि तवाहमध। १चमरं च ? Com. seems to read स्पर्शहारचमरं for वैजयन्तिचमरं in line 3.२ सह्या B.३ सत्या AB, ४ सा प्रिया यस्यास्तस्या AB. ५ वाणे AB. ६ सुरपति: वारणश्च AB.
SR No.023458
Book TitleVruttajatisamucchaya
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy