________________
७७
पद्यानि १९-३१] सटीको वृत्तजातिसमुच्चयः
वैजयन्तिचमरं च वरोरु
स्वागतेति कवयः प्रवदन्ति ॥२५॥ स्वागता नाम । स्पर्शश्च हारश्च रसश्चेति द्वन्द्वैकवद्भावः ॥ २५॥
मुखे तु राजा चमरो विभूषणं
रवद्वयं चारु वरोरु दृश्यते। . सपारिहार्यं च यदि ध्वजद्वयं
वदन्ति सभ्योः सुवसन्तमअरीम् ॥२६॥ वसन्तमञ्जरी सभ्याँ आर्या वदन्ति । पारिहार्य कटकम् ॥ २६ ॥
रसनूपुरशब्दनरेन्द्ररवं . कटकं च वरोरु भवेत्तु यदा। यदि गन्धयुगं चमरं च भवेत्
पठ तोटकवृत्तमिदं सुभगे ॥२७॥ रसरवौ कटकं पुरतः सदा
करयुगं च ततः सरवो मणिः। द्रुतविलम्बितहंसगति प्रिये
द्रुतविलम्बितवृत्तमिदं तदा ॥२८॥ द्रुतविलम्बिता यासौ हंसस्य गतिः यस्याः सा प्रिया तस्या आमन्त्रणम् ॥ २८ ॥
द्वे रत्ने चरणरवौ च यत्र बाले ____ रूपं मौक्तिकसहितं ध्वजश्व मुग्धे । अन्तस्थः सुरपतिवारणश्च मत्तस्
तवृत्तं किल सुभगे मयूरपिच्छम् ॥ २९ ॥ मुखे रवश्वमरविभूषितो ध्वजस् __ ततो रसो वरतनु शब्दयोजितः । विशांपतिं कुरु सुभगे सनूपुरं .
___ सदागतिं वदति जनो ध्वजाङ्कितम् ॥ ३०॥ विशांपतिः नृपतिः ॥ ३०॥
पीनोन्नतस्तनभरानतगात्रयष्टे सिंहोन्नतां प्रकथयामि तवाहमध।
१चमरं च ? Com. seems to read स्पर्शहारचमरं for वैजयन्तिचमरं in line 3.२ सह्या B.३ सत्या AB, ४ सा प्रिया यस्यास्तस्या AB. ५ वाणे AB. ६ सुरपति: वारणश्च AB.