SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ सटीको वृत्तजातिसमुच्चयः [पञ्चमो नियमः वृत्तं प्रिये श्रवणपार्थिवपाणियुग्मं देवेशवारणविरामनियुक्तपादम् ॥ ३१॥ रसपटहपताकाचामरैरुल्लसद्भिर् विहगपतिनिबद्धैर्निर्मलैः पद्मरागैः । विरचितसुरनागैक्षिसे यत्र पादान् भवति तदिह मुग्धे मालिनी नाम वृत्तम् ॥ ३२ ॥ नूपुरभावयुग्मसहितं खगं सुपटहं रत्नसुशोभितं वरतनु क्रमेण चमरम् । यत्र हि वीक्षसे नरपतिं सदा शशिमुखि हस्तविरामकं प्रमुदिता भवेत् सुभगे ॥ ३३ ॥ कौँ भावो भुजगसहितो वैनतेयः सरत्नो ___ बाले रूपं मरकतमथो हारमिन्दीवराक्षि । पादे यस्याः सुतनु नियतं दृश्यते चान्तसंस्थं मन्दाक्रान्ता किल निगदिता पण्डितैः सा वरोरु ॥ ३४ ॥ सुरेन्द्रेभं कर्ण चरणपटहं चन्द्रवदने प्प(प्रि)[ये पादे] यस्मिल्ललितगमने पश्यसि पुनः। नियुक्तं केयूरं मरकतयुतं भावसहितं ध्वजश्चान्ते यस्याः सुतनु कथिता सा शिखरिणी ॥ ३५॥ सा शिखरिणी नाम यस्याः पादे स्थाने सुरेन्द्रे दीन्पश्यसि । इभो हस्ती । केयूरमाभरणम् । ॥ ३५॥ पयोधररसाङ्गदैर्वसुमतीपतिं संयुतं वरोरु रचयत्करं सुरगजं प्रकाशं प्रिये। नताङ्गि सततं यथा प्रचलितामलाभध्वजं भवेच्च पृथिवी पदैलतकोमलैचिकैः ॥ ३६॥ वसुमतीपतिः पार्थिवः । प्रचलिता अमला आभा यस्येति ध्वजविशेषणम् ॥ ३६ ॥ द्विजगणरवं रत्ने कर्णस्तथाप्यपरो मणी . रवमणि पुनर्भावो बाले तथा विनतासुतः।। १ वीक्ष्यसे B. २ राव AB. ३ भवेत्सुभगे AB. ४ करें AB. ५ हारिमि० AB. ६ सुरेन्द्रोभादीनस्यति AB. ७ भवेत् B. ८ सस्येति AB. ९ सुतै: AB. Immediately after this line both A and B give another reading for the same : रवकमलभावा वाले वेगवान्विनतासुतः.
SR No.023458
Book TitleVruttajatisamucchaya
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy