SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ सटीको वृत्तजातिसमुच्चयः भवति हरिणीवृत्तं भद्रे सदा ललिताक्षरं बुधजनकृतं नित्यं श्रव्यं मृगाङ्कनिभानने ॥ ३७ ॥ द्विजगणरत्नरावचमरं च शशाङ्कमुखि सरसपताकभावविलसत्कटकं च भवेत् । सुतनु विचित्रबन्धरचितं केरपल्लवकं मुनिजनसंस्तुतं प्रियतमे किल नर्कुटकम् ॥ ३८ ॥ पूर्व माणिक्यं सुतनु कटकं रत्नमेकं सकैर्ण भवं सस्पर्श ललितगमने काव्यबन्धप्रयोगे । कुर्यात्स्वाकारं सुतनु नियतं हस्तमेकं वरोरु तार्क्ष्य रं सुरपतिगजं कीर्तिता चन्द्रलेखा ॥ ३९ ॥ चन्द्रलेखायाः तार्क्ष्यो गरुडः । मञ्जीरं नूपुरम् ॥ ३९॥ पद्यानि ३१-४३] द्वे रत्ने चरणं मृगाक्षि रसनायुक्तं च गन्धं पुनः केयूरं सरसं ध्वजं च विमलं यस्मिन्सदा वीक्षसे । हारं निर्मलपद्मरागसहितं देवेश्वरस्य द्विपं तद्विद्यात्सपताकबन्धसुभगं शार्दूलविक्रीडितम् ॥ ४० ॥ रसना मेखला ॥ ४० ॥ ७९ मुखे रूपं चकं मणिरपि भवेत्कर्णरत्ने नियुक्ते ततो मञ्जरं चेद्रसनियमितं शब्दरूपे पुनद्वैौं । सुरेन्द्रेभं मत्तं [प्रिय ] सखि ततो वीक्षसे सत्पताकं सुपर्ण मुक्ताढ्यं विरमनियतं चन्द्रकान्तेति गीता ॥ ४१ ॥ सुरद्विपः सुरगजः । सत्र्पताकमिति सुरेन्द्रेभविशेषणम् ॥ ४१ ॥ इतउत्तरं दीर्घसमासमपि प्रायेन (ण) विस्पष्टार्थम् । आदौ कर्णद्वयं स्यात्सुतनु ललितं वीक्षंसे रूपरत्ने मञ्जीरं शब्दयुक्तं रसनियमितं रूपयुक्तं वरोरु । तस्मादैरावणं [च] ध्वजमपि तथा वैनतेयं सरत्न मेतद्विद्यागुणाढ्ये बुधजनकृतं सुप्रभानाम वृत्तम् ॥ ४२ ॥ -आदौ कर्णौ तु कान्ते रक्मणिसहितं माणिक्यमपरं भावस्पर्शस्वरूपं करमपि हि तथा मञ्जीरमतुलम् । २ सस्सुपताक AB. २ बन्धुरचितं च पलवकं AB. ३ सकर्क AB. ४ भाव स्वसनश्च ललित० AB. ५मझरी AB. ६ गन्धन्पुन: AB ७ सुवर्ण AB. < Where could this word have occurred? ९ सन्मालाक० AB. १० वीक्ष्यसे AB. ११ तस्मादौरावणध्वन० AB.
SR No.023458
Book TitleVruttajatisamucchaya
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy