________________
सटीको वृत्तजातिसमुच्चयः
भवति हरिणीवृत्तं भद्रे सदा ललिताक्षरं बुधजनकृतं नित्यं श्रव्यं मृगाङ्कनिभानने ॥ ३७ ॥
द्विजगणरत्नरावचमरं च शशाङ्कमुखि सरसपताकभावविलसत्कटकं च भवेत् । सुतनु विचित्रबन्धरचितं केरपल्लवकं
मुनिजनसंस्तुतं प्रियतमे किल नर्कुटकम् ॥ ३८ ॥ पूर्व माणिक्यं सुतनु कटकं रत्नमेकं सकैर्ण
भवं सस्पर्श ललितगमने काव्यबन्धप्रयोगे । कुर्यात्स्वाकारं सुतनु नियतं हस्तमेकं वरोरु
तार्क्ष्य रं सुरपतिगजं कीर्तिता चन्द्रलेखा ॥ ३९ ॥ चन्द्रलेखायाः तार्क्ष्यो गरुडः । मञ्जीरं नूपुरम् ॥ ३९॥
पद्यानि ३१-४३]
द्वे रत्ने चरणं मृगाक्षि रसनायुक्तं च गन्धं पुनः
केयूरं सरसं ध्वजं च विमलं यस्मिन्सदा वीक्षसे । हारं निर्मलपद्मरागसहितं देवेश्वरस्य द्विपं
तद्विद्यात्सपताकबन्धसुभगं शार्दूलविक्रीडितम् ॥ ४० ॥
रसना मेखला ॥ ४० ॥
७९
मुखे रूपं चकं मणिरपि भवेत्कर्णरत्ने नियुक्ते ततो मञ्जरं चेद्रसनियमितं शब्दरूपे पुनद्वैौं । सुरेन्द्रेभं मत्तं [प्रिय ] सखि ततो वीक्षसे सत्पताकं सुपर्ण मुक्ताढ्यं विरमनियतं चन्द्रकान्तेति गीता ॥ ४१ ॥
सुरद्विपः सुरगजः । सत्र्पताकमिति सुरेन्द्रेभविशेषणम् ॥ ४१ ॥ इतउत्तरं दीर्घसमासमपि प्रायेन (ण) विस्पष्टार्थम् ।
आदौ कर्णद्वयं स्यात्सुतनु ललितं वीक्षंसे रूपरत्ने
मञ्जीरं शब्दयुक्तं रसनियमितं रूपयुक्तं वरोरु । तस्मादैरावणं [च] ध्वजमपि तथा वैनतेयं सरत्न
मेतद्विद्यागुणाढ्ये बुधजनकृतं सुप्रभानाम वृत्तम् ॥ ४२ ॥ -आदौ कर्णौ तु कान्ते रक्मणिसहितं माणिक्यमपरं भावस्पर्शस्वरूपं करमपि हि तथा मञ्जीरमतुलम् ।
२ सस्सुपताक AB. २ बन्धुरचितं च पलवकं AB. ३ सकर्क AB. ४ भाव स्वसनश्च ललित० AB. ५मझरी AB. ६ गन्धन्पुन: AB ७ सुवर्ण AB. < Where could this word have occurred? ९ सन्मालाक० AB. १० वीक्ष्यसे AB. ११ तस्मादौरावणध्वन० AB.