________________
सटीको वृत्तजातिसमुच्चयः [पञ्चमो नियमः यस्यां मणि पश्यसि राजमानं
सैरावतान्ता कथितेन्द्रवज्रा ॥ १९॥ इन्द्रवज्रा नाम । प्रैवेयकमाभरणं पन्नगशत्रुनाम्ना गरुडेन युक्तं पश्यसि । करभो मणिबन्धादारभ्य कनिष्ठाप्रान्तं यावत्करस्य बहिरवयवः तत्समावूरू यस्याः ॥१९॥
उपेन्द्रवज्रा ध्वजरूपहारैः
सचामरैः शब्दनरेन्द्रकर्णैः। शशाङ्कवक्त्रे सुखदा कवीनां
प्रभूतशास्त्रार्थविचक्षणानाम् ॥ २० ॥ या इन्द्रवज्रार्धसमानरूप
मुपेन्द्रवज्रार्धमुपैति यस्याः । मिश्रेति नाम्ना कविभिः प्रयुक्ता
सैकत्रिपादेत्यपरे वदन्ति ॥२१॥ सा कविभिर्मिश्रेति नाम्ना प्रयुक्ता रूपं च इन्द्रवज्रायाश्चरणेन सहोपेन्द्रवज्रायाश्चरणस्य रूपं भवति । वृत्तद्वयसांकर्यादियमुत्पद्यत इत्यर्थः । इयं मिश्रा । अन्ये त्वेकत्रिपादा इति वदन्ति ॥२१॥
रत्ने कृत्वा चामरं चैव पश्चात्
कर्ण मुग्धे स्पर्शयुक्तं वरोरु । भूयः कर्ण देवपीलुं च दद्याच
छन्दस्यैका(षा) शालिनी नाम वृत्तम् ॥ २२ ॥ शालिनी नाम । देवपीलुः सुरगजः ॥२२॥
आदौ रत्नं शशिमुखि सुभगे
कर्णस्तस्माद्वरतनु ललिते। रत्नं भूयः पटहरवयुतं ___ हस्तश्चान्ते भ्रमरविलसितम् ॥ २३ ॥ यत्र मणिं प्रथमं तु नियुक्तं
स्पर्शरसौं कटकं च रसं च । नूपुरभावयुतं यदि कर्ण
पश्यसि भामिनि दोधकवृत्तम् ॥ २४ ॥ वैनतेयपटहौ यदि भद्रे
वीक्षसे च कटकं रवयुक्तम् । १ शत्रुनामो AB. २ भरतो मणिबद्धाचारस्य AB. ३ प्रणीतो ह्येकं added before प्रयुक्ता AB. ४ अन्या A; ५ त्वेकत्रपाद AB. ६ रकै AB..