SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ पद्यानि ८-१९] सटीको वृत्तजातिसमुश्चयः द्विजपटहचमरं - कमलमुखि सुभगे। तरलतरनयने सुविकसितकुसुमम् ॥१४॥ यस्याजौ सप्तमं रूपं ___ समस्तेषु च पञ्चमम् । पादेषु चामरः षष्ठः श्लोकं तं तु विनिर्दिशेत् ॥ १५॥ तच्छ्रोकाल्यं वृत्तं यस्याजौ समपादे नियमेन सप्तमं रूपं भवति । आजियुद्धपर्यायः । असमेषु च पश्चमम् । चशब्दात्सप्तममपि प्राज्ञैरायोजितम् । अस्य बहुभेदद्वादशमेष्विति न विरुद्धम् ॥ १५॥ रसपटहनूपुराणि _ कमलमुखि रूपभाञ्जि। निधनगतचारुकौँ बुधजनकृता तु गुर्वी ॥ १६ ॥ सा बुधजनेन तु कृता गुर्वी नाम । हे कमलमुखि यस्या रूपं भजन्ते तच्छीलानि रसादीनि भवन्ति । दु(तु): पादपूरणम् ॥ १६॥ रवपटही तर्नुसुभगे शशिमुखि चामरसरसौ। निधनगतं सुतनु करं त्वरितगतिर्भवति ततः ॥१७॥ नूपुरशब्दौ तोमरयुक्तो पश्यसि कान्ते रत्नरवौ च । यत्र सुरेभं नैधनसंस्थं सा किल भद्रे चम्पकमाला ॥१८॥ चम्पकमालायाः'सुरेभं देवहस्तिनं आदिलघुमिति यावत् ॥ १८॥ ग्रैवेयक रत्नपताकयुक्तं पादं च मुग्धे करभोरु कान्ते। १ यस्यादौ AB. २ असमेषु Com. ३ तच्छकाख्यं AB. ४ रारोपितं AB. ५ बहुभेदादसमेष्विति ? ६ Between 3rd and 4th lines AB add शब्दांश्चमरयुग्मं. ७ तु AB. ८ तु सुभगे AB. ९ चामर० A. The text is un. satisfactory. तोमर would be any पञ्चमात्र; but आद्यलघु alone is wanted here. १० सुरभे B; सुरसे A. ११ पन्नगशत्रयुक्तं Com.
SR No.023458
Book TitleVruttajatisamucchaya
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy