SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ GO [पञ्चमो नियमः सटीको वृत्तजातिसमुच्चयः रसरवसहितं सपटहचमरम् । शशिमुखि सुभगे हरिविलसितकम् ॥ ८॥ हरिविलसितस्य रसरवाभ्यां सहितं सलघुत्रयं च चामरं भवति ॥ ८॥ आदौ कौँ नित्यं भद्रे रत्ने तस्मात्पश्चात्कृत्वा । अन्ते शुभ्रं मुक्तायुग्मं ज्ञेयं वृत्तं विद्युन्माला ॥९॥ रत्ने रसरवौ प्रिये . । केयूरमपरं भवेत् । रूपं सकटकं सदा श्यामा सुतनु कीर्तिता ॥१०॥ ___ या(श्या)मायाः प्रथमं रत्ने च ते भवतः ॥ १० ॥ नूपुरशब्दनरेन्द्रान् __ भामिनि पश्यसि यत्र। . . रूपयुतं यदि कर्ण शोभन एष वितानः ॥ ११॥ एष शोभनो वितानो नाम यत्र नूपुरादीन्पश्यसि तथा रूपेण च युतं यदि कर्णम् ॥ ११ ॥ चौमरभावौ कटको पश्यसि हस्तं दयिते। यस्य च नित्यं ललितं माणवकक्रीडितकम् ॥ १२॥ पक्षिनाथवैजयन्ती ___ रूपहारमौक्तिकानि। नीलनीरजाक्षि मुग्धे मालिनीति नाम वृत्तम् ॥ १३ ॥ १ रत्नं रत्ने AB. २ रूपसमेतसकणे AB. ३ प्रकट AB. ४ चमर AB. . . ...
SR No.023458
Book TitleVruttajatisamucchaya
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy