________________
GO
[पञ्चमो नियमः
सटीको वृत्तजातिसमुच्चयः रसरवसहितं
सपटहचमरम् । शशिमुखि सुभगे
हरिविलसितकम् ॥ ८॥ हरिविलसितस्य रसरवाभ्यां सहितं सलघुत्रयं च चामरं भवति ॥ ८॥
आदौ कौँ नित्यं भद्रे
रत्ने तस्मात्पश्चात्कृत्वा । अन्ते शुभ्रं मुक्तायुग्मं
ज्ञेयं वृत्तं विद्युन्माला ॥९॥ रत्ने रसरवौ प्रिये . । केयूरमपरं भवेत् । रूपं सकटकं सदा
श्यामा सुतनु कीर्तिता ॥१०॥ ___ या(श्या)मायाः प्रथमं रत्ने च ते भवतः ॥ १० ॥
नूपुरशब्दनरेन्द्रान् __ भामिनि पश्यसि यत्र। . . रूपयुतं यदि कर्ण
शोभन एष वितानः ॥ ११॥ एष शोभनो वितानो नाम यत्र नूपुरादीन्पश्यसि तथा रूपेण च युतं यदि कर्णम् ॥ ११ ॥
चौमरभावौ कटको
पश्यसि हस्तं दयिते। यस्य च नित्यं ललितं
माणवकक्रीडितकम् ॥ १२॥ पक्षिनाथवैजयन्ती ___ रूपहारमौक्तिकानि। नीलनीरजाक्षि मुग्धे
मालिनीति नाम वृत्तम् ॥ १३ ॥
१ रत्नं रत्ने AB. २ रूपसमेतसकणे AB. ३ प्रकट AB. ४ चमर AB. . . ...