________________
पञ्चमो नियमः।
गौ रत्नांशः ॥१॥ इदानीं वर्णवृत्तानां विषमपदोच्चयविवृतिरारम्यते । गौ म वृत्तं यस्य रत्नांशमात्रः पादो भवति॥१॥
- मुक्तायुग्मं नौरित्युक्ता ॥२॥ ब्यक्षरा नौ मोक्ता यस्याः पादे मुक्तायुग्मं गुरुद्वयमुक्तमिति ॥ २ ॥
द्वे रत्ने
वैदूर्यम् । सा नारी
ज्ञातव्या ॥३॥ नारी गुरुत्रयं भवति ॥ ३॥
सपटह
मरकतम् । प्रियतमे
मृगवधूः ॥४॥ मृगवर्नाम । पटहः तृ(त्रि)लघुगणः । मरकतो गुरुः ॥ ४ ॥
नूपुरहस्तो
रत्नविरामौ। अक्षरंपङ्क्तिर् .
नाम मृगाक्षि ॥५॥ कर्ण कुरु भद्रे ___ स्पर्श सपताकम् । अन्ते चमरं चेद् - बाले तनुमध्या ॥ ६॥ रत्ने नूपुरयुक्ते .
भाक्श्चैव तु पश्चात् । कर्णश्चेन्निधनस्थो
. भद्रे सा मर्दलेखा ॥७॥ १ गौ AB. २ नामोक्तौ AB. ३ मरको. गुरोः AB. ४ दमलेखा AB. . .