SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ पद्यानि १०२-१०८] सटीको वृत्तजातिसमुच्चयः प्रथमतृतीयौ तुरगौ च द्वितीयः स्तनभरो मणिरन्ते । विषमगलितायाः समरेषु गजं चापकयुग मणिरन्ते ॥ १०४ ॥ विषमगलितायाः प्रथमतृतीयौ चतुर्मात्रौ द्वितीयः स्तनभरो मध्यगुरुरन्ते च [मणिः इति] विषमपादलक्षणम् । समरेषु समपादेषु गेजश्चापयुगं तद्भवत्यन्ते च मणिः ॥१०४॥ जीए(अ) इति । जीअ तुरंगबाणरहजुअलअधणुपाइक्क(का) रहधयवट्टआ। माला ईरिसा उत्त वरकविसुइसुहअ विरइआ मइ च्छंदए ॥ १०५॥ ___इअ गलिआलक्खणं समत्तं । माला । यस्यास्तुरंगबाणरथयुगलधनुष्पदातयो स्थध्वजपटौ। मालेदृशी भवति वरकविश्रुतिसुभगोदिता मया छन्दसि ॥ १०५ ॥ मया विरचिता या वरकवीनां श्रुतिसुभगा भवति ॥ १०५॥ एवं गलिताया लक्षणमुक्तम् । अनुक्तविषयाणां गलितानां विशेषमाह-सव्वाणं इति । सन्वाणं चिअ गलिआण जमअबंधं कुणंति कई(इ)वसहा । अंसअवसेण एआण तं मए विरई(इ)अं हैं ॥ १०६ ॥ सर्वासां [एव] गलितानां यमकबन्धं कुर्वन्ति कविवृषभाः । अंशकवशेनैतासां तन्मया विरचितं नैव ॥ १०६ ॥ कविश्रेष्ठाः सर्वासां गलितानां यमकं निबध्नन्त्यंशकवशेन । अल्पांशिकायाः स्वल्पं महत्याश्च महान्तमिति । तन्मया विरचितं नैव उदाहरणेन मातीति (2) शेषः ॥ १०६ ॥ इदानीं सर्वजातिविषयान्तरमाह—सर्वासु इति । सव्वासु छंदजाइ(ई)सु णरवई एत्थ साहिओ जत्थ । जइ होइ तासु विप्पो दोसो वि ण सो गणेअव्वो ॥ १०७ ॥ सर्वासु च्छन्दोजातिषु नरपतिरपि साधितो मया यासु । यदि भवति तासां विप्रो दोष इति नासी गणयितव्यः ॥ १०७ ॥ यासु वृत्तजातिषु मध्यगुरुः कथितः तासु सर्वलधोः स्थितिर्न विरुध्यते इति ॥ १०७॥ केषांचिद्वत्तानां यांनीह नामानि कथितानि शास्त्रान्तरेषु यद्यप्यन्यथा दृश्यन्ते तथापि न दोष इत्याह–अन्नं इति । अण्णं वाहरइ पिआ अण्णं जणणी जहा सिलिंबाण। । छंदेवि तहा मुद्धे जाणसु वित्ताई णामाई ॥ १०८ ॥ १ द्वितीयनभरौ AB. २ भुजगश्चापयुगं AB. ३ इरिसा उत्तह AB.; ईरिसी होइ Com. ४ णेव Com. ५ ०वसेनैताकविसां AB. ६ साहिओ मए जासु Com. ७ जानीह A; जानीहि B.
SR No.023458
Book TitleVruttajatisamucchaya
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy