________________
पद्यानि ७१-७७]
सटीको वृत्तजातिसमुच्चयः
इति भ्रमरावली ॥ ७४ ॥ गाथामाह
ता कीस हिअअ रत्तिं दिअं च नो णिव्वुई तुअं लहसि ।
दुलहमग्गिर विणिअत्त अहव संतो णिअत्तिहिसि ॥ ७५ ॥ खडहडअं [खडहडकं] ।
तत्कस्माद्धृदय रात्रिं दिवं च नो निर्वृतिं त्वं लभसे ।
दुर्लभमार्गे विनिवर्तस्वाथवा शान्तं [नि ] वर्तिष्यसे ॥ ७५ ॥
विस्पष्टम् ॥ ७६ ॥
उरे इति ।
कश्चिद्दरिद्रयुबा वेश्यामासाद्य कुमारी ने पयोधराक्रान्तां दृष्ट्वा मन्मथाभिसंतप्तः तां च दुर्लभां मन्यमानो स्वहृदयमुपालभते । हे हृदय यदि नाम तस्याः पीनौ मांसलौ समुन्नतौ उत्तुङ्ग संगत निपीडितपरस्परौ स्तैनौ, यदि नाम तस्याः मन्थराम्यां अलसवलिताम्यां लोचनाम्यां भूषितं मण्डितं मुखं, यदि च तस्याः विस्तृतः पृथुः पीनो घनः तर्थं विसंष्ठुलो मर्दन ( मन्थर ? ) गतिः जघनः कटिदेशो यस्याः, यदि च ताम्रपल्लत्रकोमलोऽभिमतो वार्थैरः तत् त्वं कथं विनिवर्तस्व विरम्यतामस्मादूव्यवसा• यात् । अथवा सान्तेः उपरतः सन्निवर्तिष्यस इति ॥ ७५ ॥
पक्खिणाह इति ।
पक्खिणाअं पिए पत्थिवं च बीअअं ।
उरं च अंतर
खेडअस्स पाए ॥ ७६ ॥ [ खेटकं ] |
६१
पक्षिनाथः प्रिये पार्थिवश्यं द्वितीयः । नूपुरश्वान्ते खेटकस्य मुग्धिके ॥ ७६ ॥
उरभावमणिं सरसं जइ अ (मु) त्तिअअं पेच्छसि पीणपओहरिए फरसाण जुअं ।
पाअजुअं च सणेउरअं पुरओ ट्ठविअं
जासु लक्खणअम्मि मणोहरअं दइए ॥ ७७ ॥ मत्तागणसमं अणिदिट्ठरूअअं ।
१ वृत्तय AB. २ दुर्व्वभसार्गित्विनिवर्तस्व AB. ३ वा उत्तुङ्गौ AB. ४ मुन्नतो AB. ५ स्तनं AB. ६ पृथुपीनघनतथा AB. ७ वाधन: AB. ८ कलं AB. A portion of the Com. after this word is evidently lost. ९ सातै: उपनत: AB. १० मुद्धिए Com. ११ णवरेति AB.