Book Title: Vruttajatisamucchaya
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan

View full book text
Previous | Next

Page 62
________________ तृतीयो नियमः। इदानी द्विपदीवस्तुकानां सोदाहरणं [लक्षणं] यथोपदेशमुच्यते । कुण कर इति । कुण करकण्णविवजिअअं दुण्ह गआण तुरंगमों। पुरओ चारु सचामरअं । सुमणापाअ मणोहरअं ॥१॥ सुमणा [सुमनाः] । कुरु करकर्णविवर्जितं द्वयोर्गजयोस्तुरंगमम् ।। ___पुरतश्चारु [स]चामरं सुमनःपादं शोभनम् (मनोहरम् ?) ॥३॥ तुरंगमं गजव॑यस्य पुरतोऽग्रे कुरु । चतुर्मात्रगणद्व(त्र)यमित्यर्थः । तत्र तृतीयस्य तस्य विशेष उच्यते । कीदृशं तुरंगमम् ? । करेणान्तगुरुणा कर्णेन च द्विगुरुणा विवर्जितम् । विकल्पद्वयं तत्र [न] कर्तव्यमित्यर्थः । किंच चामरेण गुरुणा सहितम् । सुमनसो द्विपद्याः पादे चरणे । चार्विति क्रियाविशेषणम् । अनेनैतदर्शयति सत्स्वप्यनेकान्त(केषु ?) विकल्पेषु तथा विधेयं यथा चार्वी रचना भवति ॥ उदाहरणम्-॥१॥ सतुरंग इति । सतुरंगरहो णरिंदओ विलसंतमहग्घहारओ। सुमणोहरअम्मि मुद्धिए . दीसइ ताराइ पाअए ॥२॥ तारा । सतुरंगरथो नरेन्द्रो विलसन्महाघहारः ।। सुमनोहरे मुग्धे दृश्यते तारायोः पादे ॥२॥ तारायाः पादे मध्यं च दृश्यते आत्मात्रगणत्व(?)दनन्तरं गुरु । सहेति तात्पर्यम् । विशेषणानि स्पष्टानि । तानि च लालित्योत्पादनाय गृहीतानि । सुमनोहराक्षररचनाविशिष्टमुदाहरणं दृष्ट्वा तथैव कविभिर्बिभर्तीति (कर्तव्यमिति !) ॥२॥ जीअ पेच्छसि इति । जीअ पेच्छसि रहंग चावअं च सवडाअों। तं विआण इह छंदए जोण्हअत्ति पसअच्छिए ॥ ३ ॥ ज्योत्स्ना । १ अमरः पादं AB. २ गजद्वयं यस्य AB. ३ विशेषतस्यमुच्यते AB. ४ I am not giving the signs illustrating the use of short (I) and long (S) letters as they are not correctly reproduced in either ms. ५ तारयाः पाद: AB.

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194