Book Title: Vruttajatisamucchaya
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan

View full book text
Previous | Next

Page 88
________________ पद्यानि २३-२७] सटीको वृत्तजातिसमुच्चयः पढमचउत्थजोहरहपंचमकण्णाए बीअतईअहोइसुरहत्थिसुअण्णाए। कूला दीहवण्णएआरविलुत्ताए जासु विसंग्गु होइ णक्कोडअपाआए ॥२५॥ प्रथमचतुर्थयोधरथपञ्चम] कर्णः द्वितीयतृतीयभोगिसुरहस्तिसुपर्णः । कूली दीर्घवर्णैकारविलुप्तः यस्य विसर्गो भवति नर्कुटपादः ॥ २५ ॥ एवंभूतो नर्कुटस्य पादो भवति प्रथमचतुर्थयोर्योधरथौ यस्य पञ्चमे च कर्णो गुरुद्वयं स प्रथमचतुर्थयोधरथपञ्चमकर्णः । द्वितीयतृतीययोः स्थानयोः भोगिसुरहस्तिसुपर्णा यस्य स तथा । भोगी भुजगेन्द्रः । सुरहस्ती सुरगजः । सुपर्णो गरुडः । कु(कू)ला देशीपदं पत्तिपर्यायः । तेनैतदुक्तं भवति । अन्तिमो विसर्गो दीर्घवर्णेनैकारेण विलुप्तो यस्य भवति । पादान्ते विसर्गस्य स्थान्यादेशभावेन आए इति विधेयमित्यर्थः । उदाहरणमुखेन च दर्शितं तथा पुंल्लिङ्गस्यैवाकारान्तस्यायं विधि - न्यस्येति । तथा चोक्तम्-' अतः स आएन्दुसि र(न)कुंटक इति ॥२५॥ जण्णिउत्त इति । जं णिउत्तसरतोमरजोहतुरंगअं विरमअम्मि दूरुज्जलवण्णधअग्गअं। तं विआण सुपरिहिअजइरमणिज्जअं । छंदअम्मि छउओअरिए रमणिजअं ॥२६॥ यनियुक्तशरतोमरयो)तुरंग विरामे दूरोज्ज्वलवर्णध्वजाग्रम् । तद्विजानीहि सुपरिष्ठितयतिरमणीयकं छन्दसि छातोदरिके रमणीयकम् ॥ २६ ॥ . हे छातोदरिके तद्वत्तं अस्मिन् छन्दसि रमणीयकमिति जानीहि । किंभूतम् । यस्मिन्नियुक्ताः शरतोमरयोधतुरंगाः पञ्चमात्रद्वयं चतुर्मात्रद्वयं चेत्यर्थः । तोमरः प्रहरणविशेषः । विरामेन्ते दूरमत्यर्थं उज्ज्वलवर्णं धजाग्रं यस्य । वर्णा अक्षराणि । सुपरिष्ठिताभिश्च यतिभिर्विरामै रमणीयम् ॥२६॥ तिण्णि तुरंगा इति । तिण्णि तुरंगा णेरओ विप्पाइक्का कण्णु । दुवहअपच्छद्धेवि वद लॅक्खणु एउ ण अण्णु ॥२७॥ त्रयस्तुरंगा नूपुरो द्वौ पदाती कर्णः। द्विपद(थ)स्य पश्चापि तदेव स्थापय नान्यत् ॥ २७ ॥ चतुर्मात्रत्रयं गुरुं च स्थापयित्वी चतुर्मात्रद्वयं" गुरुद्वयं चेति स्थापय द्विपथस्य पूर्वार्धपि पश्चार्धे १ जसु विगु AB. २ कुल AB. ३ जण्णउत्त AB. ४ रम्मन्निज्जअं AB. ५ योरधस्तुरङ्ग AB. ६ अण्णुरउ AB. ७ A drops ए from एउ; Com. seems to read तं मा ठवेहि अण्णु for the 4th line, but what it reads for वद is not clear. ८ त्रिस्तुरंग नूपुरी द्वौ पदाती की AB. ९ पश्चार्धं पित्तं मास्थापयान्यं AB. १० चतुर्मात्र to यित्वा repeated immediately AB. ११ त्रयं AB.

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194