SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ पद्यानि २३-२७] सटीको वृत्तजातिसमुच्चयः पढमचउत्थजोहरहपंचमकण्णाए बीअतईअहोइसुरहत्थिसुअण्णाए। कूला दीहवण्णएआरविलुत्ताए जासु विसंग्गु होइ णक्कोडअपाआए ॥२५॥ प्रथमचतुर्थयोधरथपञ्चम] कर्णः द्वितीयतृतीयभोगिसुरहस्तिसुपर्णः । कूली दीर्घवर्णैकारविलुप्तः यस्य विसर्गो भवति नर्कुटपादः ॥ २५ ॥ एवंभूतो नर्कुटस्य पादो भवति प्रथमचतुर्थयोर्योधरथौ यस्य पञ्चमे च कर्णो गुरुद्वयं स प्रथमचतुर्थयोधरथपञ्चमकर्णः । द्वितीयतृतीययोः स्थानयोः भोगिसुरहस्तिसुपर्णा यस्य स तथा । भोगी भुजगेन्द्रः । सुरहस्ती सुरगजः । सुपर्णो गरुडः । कु(कू)ला देशीपदं पत्तिपर्यायः । तेनैतदुक्तं भवति । अन्तिमो विसर्गो दीर्घवर्णेनैकारेण विलुप्तो यस्य भवति । पादान्ते विसर्गस्य स्थान्यादेशभावेन आए इति विधेयमित्यर्थः । उदाहरणमुखेन च दर्शितं तथा पुंल्लिङ्गस्यैवाकारान्तस्यायं विधि - न्यस्येति । तथा चोक्तम्-' अतः स आएन्दुसि र(न)कुंटक इति ॥२५॥ जण्णिउत्त इति । जं णिउत्तसरतोमरजोहतुरंगअं विरमअम्मि दूरुज्जलवण्णधअग्गअं। तं विआण सुपरिहिअजइरमणिज्जअं । छंदअम्मि छउओअरिए रमणिजअं ॥२६॥ यनियुक्तशरतोमरयो)तुरंग विरामे दूरोज्ज्वलवर्णध्वजाग्रम् । तद्विजानीहि सुपरिष्ठितयतिरमणीयकं छन्दसि छातोदरिके रमणीयकम् ॥ २६ ॥ . हे छातोदरिके तद्वत्तं अस्मिन् छन्दसि रमणीयकमिति जानीहि । किंभूतम् । यस्मिन्नियुक्ताः शरतोमरयोधतुरंगाः पञ्चमात्रद्वयं चतुर्मात्रद्वयं चेत्यर्थः । तोमरः प्रहरणविशेषः । विरामेन्ते दूरमत्यर्थं उज्ज्वलवर्णं धजाग्रं यस्य । वर्णा अक्षराणि । सुपरिष्ठिताभिश्च यतिभिर्विरामै रमणीयम् ॥२६॥ तिण्णि तुरंगा इति । तिण्णि तुरंगा णेरओ विप्पाइक्का कण्णु । दुवहअपच्छद्धेवि वद लॅक्खणु एउ ण अण्णु ॥२७॥ त्रयस्तुरंगा नूपुरो द्वौ पदाती कर्णः। द्विपद(थ)स्य पश्चापि तदेव स्थापय नान्यत् ॥ २७ ॥ चतुर्मात्रत्रयं गुरुं च स्थापयित्वी चतुर्मात्रद्वयं" गुरुद्वयं चेति स्थापय द्विपथस्य पूर्वार्धपि पश्चार्धे १ जसु विगु AB. २ कुल AB. ३ जण्णउत्त AB. ४ रम्मन्निज्जअं AB. ५ योरधस्तुरङ्ग AB. ६ अण्णुरउ AB. ७ A drops ए from एउ; Com. seems to read तं मा ठवेहि अण्णु for the 4th line, but what it reads for वद is not clear. ८ त्रिस्तुरंग नूपुरी द्वौ पदाती की AB. ९ पश्चार्धं पित्तं मास्थापयान्यं AB. १० चतुर्मात्र to यित्वा repeated immediately AB. ११ त्रयं AB.
SR No.023458
Book TitleVruttajatisamucchaya
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy