SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ४२ सटीको वृत्तजातिसमुश्चयः [चतुर्थो नियमः तथैव नान्यत्किंचिदिति । अत्र च सनूपुरचतुर्मात्रत्रयेऽतीते यतिर्विधेयेत्युदाहरणेनोक्तम् ॥ २७ ॥ वि(व)इआलिअ इति । वैओलिअअं रसौं लशौ __ जइ आभाससि चारुणेत्तिए । तो मागहिअत्ति लक्खणे णिम्माअंति मुणेहि सुंदरि ॥२८॥ मागहिआ वइआलिअरूवेण ॥ वैलीयं रसौ लशौं यदा(द्या)भाषसे चारुलोचने । ततो मागधिकामिति लक्षणे निर्मितामिति जानीहि सुन्दरि ॥ २८ ॥ वैतालीयस्य लक्षणं वक्ष्यति । तस्मिन् रेफसकारौ यथासंख्येन लसौ(शौ) भाषसे उच्चारयसि तदा तां मागधिकामित्यस्मिल्लक्षणे निर्मितामुपरिष्ठामिति मुणेसु जानीहि । एतदुक्तं भवति । वैतालीयमेव मागधिका] । मागधिकया भाषया समुच्चारणात् ॥२८॥ मात्रालक्षणमाह-विसमच्छंद इति । विसमच्छंद पाअ मत्ताहु बे तिण्णि अ सुम्ममुहि मणितूंररसगणविणिम्मिअ। ताहु पाअहु मज्झिमहु णिउणएहि लक्खणु णिरूविओ ॥२९॥ मात्रा चारुनेत्तिआ। विषमच्छन्दसः प(पा)दा मात्राणां भवन्ति द्वौ त्रयश्च सौम्यमुखि मणिरूपरसगणैर्विनिर्मिताः । तासां प(पा)दानां मध्यमानां निपुणैर्लक्षणं निरूपितम् ॥ २९ ॥ मात्राणां पश्च पादा विषमच्छन्दसोऽसदृशाक्षरा भवन्ति । मणिरूपेत्यादिना मात्रा[या] गुरुलघुरचनां अभ्यनुज्ञातवान् । नामभेदमाश्रित्य मध्यमानां लक्षणं निरूपितम् । न तु मध्यमानामेव यस्मात्प्रथमतृतीयपश्चमस्त्रियोदशभ्यो मात्राभ्यः षोडश यावद्विधेयॊः । एवं द्वितीयचतुर्थावेकादशभ्यः चतुर्दश यावदित्युदाहरणात् शास्त्रान्तरेभ्यो लक्ष्याच्चास्माभिरधिगतम् । यदि नामाचार्यस्यैवमभिमतं न स्यात्तदने 'दुवईगणसम्माणं' (६.५१) इत्यादि स्ववचनविरोधः स्यात् । यस्मात्पादेष्वनियमे मात्राणां न केवलं लघुक्रियाया विघटनं यावत् संख्याया अपीति । अपभ्रष्टेन मात्रा रचनीयेत्ये . तदप्युदाहरणेन दर्शितम् ॥ चारी(रु)नेत्री ॥ २९॥ १ यदि विधेया AB. २ वइआलिअअं Com. ३ रासो लसो AB. ४ आभासासि B; A drops स and has आभासि. ५ णिम्माअंति अस्सि पुणोप मुणेहि AB. ६ वैतालीयेति अत्र च सनूपुरचतुर्मात्रत्रयेतीते यदि विधे रसौ लषी AB. ७ मणिरूव Com. / The portion from मात्राणां to निरूपितं is dropped in A; B adds न before मात्राणां. १ पञ्चमात्रयोद. AB. १० विधय एव AB. ११ दुवईणगणप्रमाणं AB. १२ ०येत्यप्युदा AB.
SR No.023458
Book TitleVruttajatisamucchaya
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy