________________
सटीको वृत्तजातिसमुच्चयः
यथा मध्यमपादे लक्षणं चिह्नं निरूपितं तथाह - करहि इति ।
करहि तेरह मत्ताई (हिं) स चउद्दह मोअणिअ पणरहहिं चारुणेत्तिअ । जा सोलह अंतिमिअ
पद्यानि २८ - ३२ ]
तहो णाम राहुसेणिआ ॥ ३० ॥ मात्रा मोअणिआ ।
करैभ्याः भवति त्रयोदश मात्रा [भि]: स चतुर्दश मोदनिकायाः । पञ्चदशै चारुनेत्र्याः यस्याः षोडशान्तमिका तस्या नाम राहुसेनिका ॥ ३० ॥
[स] इति मध्यमपादपरामर्शः । स मध्यमपादः करत्या (भ्या) दीनां तिसृणां यथासंख्येन त्रयोदश चतुर्दशपञ्चदशमात्रो भवति । यस्याम (स्या अन्तस्थितायाः स षोडशमात्रो भवति तस्या राहुसेनेति नाम || मोदनिका ॥ ३० ॥
एअव (हु) इति ।
एअहु मत्तहु अंतिमउ जव्विहि दुवहउ ोदि ।
तो तहु आ(णा) में रड्ड फुड्डु छंदइ कइसेउ खोदि ॥ ३१ ॥ दुवो मोवणिआसंजुत्तउ रड्डा ।
एतासां मात्राणां अन्तिम (मो) यदा द्विपथको भवति
ततस्तासां नामें [रड्डा स्फुटं] छन्दसि कविजनो ब्रूते ॥ ३१ ॥
सुसुहाव ( इं ) इत्यादि ।
४५
एतया(स्याः) करम्यादीनां मध्यादन्यतमस्या अन्ते पादपञ्चकसमाप्तौ यदा द्विपद (थ) को भव तदा तस्या रड्डेत्येतनाम कविजनः कथयति । अयं द्विपथोsस्या एव मोदनिकाया अन्त उदाहरणत्वेन दर्शितः ॥ ३१ ॥
सुई (इ)सुहाई विणिऍप्पिणु इह पत्थारसाअरे
अणु विविहवित्ताई (इं) सुसंचिअगुणमणोहरे । अडिल होइ आहीरिआइ णअंगि भास (सा) इ
सजमएहिं पाए[हिं] समद्धसमेहिं कुण सआ ॥ ३२ ॥ अडिलालक्खणं अणिदिट्ठरूपण ।
१ वामहीति AB. २ करहि सत्तरह स्रोदि मत्ताई AB. ३ वाराभ्यां AB. ४ मोदनिष्काया: AB. ५ पंचदरचारुमैच्या AB. ६ चकुरसेनिका AB. ७ चतुर्दशी... मात्रो भवति AB. ८ जइविहि ? ९ अणु Com. १० नामैतच्छन्दसि AB. ११ न्वेत्येतन्नाम AB. १२ विणिएपिउणु.