SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ सटीको वृत्तजातिसमुच्चयः यथा मध्यमपादे लक्षणं चिह्नं निरूपितं तथाह - करहि इति । करहि तेरह मत्ताई (हिं) स चउद्दह मोअणिअ पणरहहिं चारुणेत्तिअ । जा सोलह अंतिमिअ पद्यानि २८ - ३२ ] तहो णाम राहुसेणिआ ॥ ३० ॥ मात्रा मोअणिआ । करैभ्याः भवति त्रयोदश मात्रा [भि]: स चतुर्दश मोदनिकायाः । पञ्चदशै चारुनेत्र्याः यस्याः षोडशान्तमिका तस्या नाम राहुसेनिका ॥ ३० ॥ [स] इति मध्यमपादपरामर्शः । स मध्यमपादः करत्या (भ्या) दीनां तिसृणां यथासंख्येन त्रयोदश चतुर्दशपञ्चदशमात्रो भवति । यस्याम (स्या अन्तस्थितायाः स षोडशमात्रो भवति तस्या राहुसेनेति नाम || मोदनिका ॥ ३० ॥ एअव (हु) इति । एअहु मत्तहु अंतिमउ जव्विहि दुवहउ ोदि । तो तहु आ(णा) में रड्ड फुड्डु छंदइ कइसेउ खोदि ॥ ३१ ॥ दुवो मोवणिआसंजुत्तउ रड्डा । एतासां मात्राणां अन्तिम (मो) यदा द्विपथको भवति ततस्तासां नामें [रड्डा स्फुटं] छन्दसि कविजनो ब्रूते ॥ ३१ ॥ सुसुहाव ( इं ) इत्यादि । ४५ एतया(स्याः) करम्यादीनां मध्यादन्यतमस्या अन्ते पादपञ्चकसमाप्तौ यदा द्विपद (थ) को भव तदा तस्या रड्डेत्येतनाम कविजनः कथयति । अयं द्विपथोsस्या एव मोदनिकाया अन्त उदाहरणत्वेन दर्शितः ॥ ३१ ॥ सुई (इ)सुहाई विणिऍप्पिणु इह पत्थारसाअरे अणु विविहवित्ताई (इं) सुसंचिअगुणमणोहरे । अडिल होइ आहीरिआइ णअंगि भास (सा) इ सजमएहिं पाए[हिं] समद्धसमेहिं कुण सआ ॥ ३२ ॥ अडिलालक्खणं अणिदिट्ठरूपण । १ वामहीति AB. २ करहि सत्तरह स्रोदि मत्ताई AB. ३ वाराभ्यां AB. ४ मोदनिष्काया: AB. ५ पंचदरचारुमैच्या AB. ६ चकुरसेनिका AB. ७ चतुर्दशी... मात्रो भवति AB. ८ जइविहि ? ९ अणु Com. १० नामैतच्छन्दसि AB. ११ न्वेत्येतन्नाम AB. १२ विणिएपिउणु.
SR No.023458
Book TitleVruttajatisamucchaya
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy