________________
सटीको वृत्तजातिसमुच्चयः
[चतुर्थो नियमः संदणअं रहंग संजाणह
चिंधड हारु पट्टिसं जाणह जमअविसुद्धएहिं संजाणह अडिलाण(लोक्खणंमि संजाणह ॥ ३३ ॥
अडिलालक्खणं ॥ श्रुतिसुखानि विनिरूप्येह प्रस्तारसागरे सुतनु विविधवृत्तानि सुसंचि त]गुणमनोहरे । अडिला भवत्यांभीर्या नताङ्गि भाषया सयमकैः पादैः समाधसमैः कुरु सदा ॥ ३२ ॥
अडिलावृत्ति(त्त)माभीर्या भाषया भवति तच्च प्रस्तारमेव सागरं तस्मिन् श्रुतिसुखदानि मधुराणि वृत्तानि विनिश्चित्य पर्यालोच्य तन्मव्यात्समपादैरर्धसमै; कुरु विधेहि । अन्यच्च किंभूतैः । सह यमकैवर्तन्ते ये तैः । एतदुक्तं भवति । मात्रावृत्तस्य यस्य कस्यचिल्ललितस्य आभीर्या भाषया तथा यमकेनोपलक्षितस्य अडिलेति नाम भवति ॥ ३२ ॥....॥ ३३ ॥ वृत्तोदाहरणं भाषासहितमाह-धोरणी इति ।
धोरणि गुमुगुमेइ भ्रमराहुं रसंति
पंकअसंकुलेहिं सलिलेहि सरंति। भमरभरोणएहिं कुसुमेहि णिरंतर विअसइ ताण मीसु वंसह सरंतर ॥ ३४॥
अडिला नक्कुडभेएण। धोरणी गुमगुमायते भ्रमराणां सरन्ती पङ्कजसंकटः सलिलैः सरन्तृका । भ्रमरभरावनतैः कुसुमैः (कुमुदैः ?) सरोन्तरं विकसति तेषां मिश्रं वंशैः स्वरान्तरम् ॥ ३४ ॥
भ्रमराणां अलीनां संबन्धिनी धोरणी पङ्क्तिर्गुमगुमायते । किंभूता। सरसो जलाशयस्यान्तरं सरोन्तरं सरन्ती गच्छन्ती। किंभूतं सरोन्तरम् । पङ्कजसंकटैः सलिलैरुपलक्षितम् । किंभूता धोरणी। सरन्तृका । रमत इति रन्ता प्रियः । सह रन्त्रा वर्तते या सा सरन्तृका । अथवा । सरसः अन्तः सरोन्तः तत्र भवा सरोन्त्या सरोन्त्या एव सरोन्तिका । अन्यच्च किंभूतं सरोन्तरं वि[क]सति । कुमुदैरुपलक्षितम् । किंभूतैः । भ्रमरभरावनतैः । तत्र च सरोन्तरे तासां भ्रमरपतीनां स्वरान्तरो ध्वनिविशेषः विकसति वंशैमिश्रित इव मिश्रितो मधुरत्वात् ॥ ३४ ॥ जइ ब्राह्मणि इति ।
यदि भ्राम्भणु(णि) तिण्हु चउत्थु देहि तुहु कुंजराहु सामंदु ।
भासा तो भ्रोहिअ मारुवाई इउ गाह ढोसत्ति ॥ ३५॥ १ Com. drops this stanza. २ भवत्यातीत्या AB. ३ श्रुतिसुधनानि AB. ४ न वर्तन्ते AB. ५ V. 33 is not commented upon at all. The commentator evidently is not aware of it. ६ सरन्तिअ Com. ७ कुमुएहि सरंतर Com. ८ सुनोन्तरं AB. ९ मैनोन्तरं AB. १० चमनोन्तरे AB. ११ मारुदाई AB.