Book Title: Vruttajatisamucchaya
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan
View full book text
________________
सटीको वृत्तजातिसमुच्चयः
[चतुर्थो नियमः निर्वापिताशीर्षकार्थमाह-अहिअक्खर इति ।
अहिअक्खरसीसअस्स अवि(व)लंबिअत्थर्पअडिआ
विणिउज्जइ सण्णअंगि मज्झे जइ णिद्धा(वा)इया। तो जाणसु तिअलअंति बहुछंदओत्तभणिअअं बी(बि)यंअं व पुणो मुणो(णे सु छउओअरि सीसअं तं ॥४३॥
• तिअलअमालासीस [त्रिकलक; मालाशीर्षकं] । अधिकाक्षराशीर्षकस्या[व]लम्बितार्थचेतिता विनियुज्यते संनतोङ्गि मध्ये यदि [नि]पिता । ततो जानीहि त्रिकलकमिव(ति) बहुछन्दोविगणितं द्वितीयं शीर्षकमिति नाम जानीहि मुग्धे ॥ ४३ ॥ इत्यधिकाक्षरा । अस्यैवार्थे निरूपितामाह
अहि[अ]क्खरसीसअस्स जं मए
तुह कहि लक्खणं पिअल्लिए । भणिअं तं च इमम्मि तिअलअएं ससहर्रवयणे कवीहि छंदए ॥४४॥
अणिदिट्ठसमरूवि(व)अं [अनिर्दिष्टसमरूपकं] । अधिकाक्षरशीर्षकस्य यन्मया तव कथितं लक्षणं प्रियतमे ।
भणितं तदेवास्मिस्त्रिकलके शशि(श)धरवच(द)ने कविभिश्छन्दसि ॥ ४४ ॥ हे चन्द्रमुखि तँत् त्रिकलकस्य लक्षणमिति जानीहिं । यद्यधिकाक्षराशीर्षकस्य य एवार्थस्तस्मिन्नेव निर्वापिता विरचनीयेत्यर्थः । बहुच्छन्दोविद्भिर्भणितमिति त्रिकलकविशेषणम् । किंच। द्वितीयमप्यस्य नाम मुणेसु जानीहि शर्षिकमिति। अस्यैव त्रिकलकमिति निर्वापिताशीर्षकमिति च नामद्वयमित्यर्थः । निर्वापिता-उदाहरणपतितो योऽर्थो व्याख्यायते । अधिकाक्षराशीर्षकस्येति । एतदुक्तं भवति । यदेवाधिकाक्षराशीर्षकस्य तव मया भणितं [लक्षणं] तदेवास्मिन् त्रिकलके कविभिनिरूपितमिति कइणो चिंतंतस्सेत्यादिना ॥ ४४ ॥
अस्यानन्तरमुदाहरणपूरणार्थ गीतिकामाह-मालासीसअ इति । [मोलासीसअणामए इच्छासमसंखअंसणिअमएण । जं लक्खणं पिअल्लिए तं चिअ कहिअं इमम्मि तिअलएवि ॥४५॥]
मालाशीर्षकनाम्नीच्छासमसंख्यांशनियमेन । यल्लक्षणं प्रियतमे तदेव कथितमस्मिन् निकलके ॥ ४५॥
१ पायडिआअडिआ AB; चेइआ Com. २ Com. seems to read बीअं वि सीसअअंति णामं मुणेसु मुद्धिए. ३ विविधसन्नतापि AB. ४ निर्वाहितमाह AB. ५ तं चिअ इमम्मि तिअलए Com. This is metrically
orrect. ६ ससिवयणे AB. (against metre). ७ ततस्त्रिकलसिधरवचनमिति जानीहि AB. ८ निर्वारणा AB. .९ This stanza is reconstructed from the commentary. It is not found in the text.

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194