Book Title: Vruttajatisamucchaya
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan

View full book text
Previous | Next

Page 93
________________ सटीको वृत्तजातिसमुच्चयः [चतुर्थो नियमः अडिलाहिं दुवहएहिं व मत्तारड्डाहिं तह अ ढोसाहिं। बहुएहिं जो रइज्जई सो भण्णइ रासओ णाम ॥ ३८॥ गाहा रासअलक्खणत्थे। अडिलामिपिथकैर्वा मात्रारड्डाभिरथवा ढोषाभिः । बहभियों रच्यते स भण्यते रासको नाम ॥ ३८ ॥ अडिलादिभिर्वृत्तस्त्रिप्रभृतिभिर्यो निबध्यते एकस्मिन्नेवार्थे स रासको भण्यते ॥ ३८ ॥ चलण इति । चलणसमे(मो)हसिअरत्तपंकअ-पसत्थथोरोरु-लडहतणुमज्झ-तुंगपीवरपओहरिल्लिए करअललाअण्णणिजिआसोअमुद्धपल्लव विउद्धकंदोट्टणअण, कोमुईमिअंकवअणिए । ठवेसु तइअअणिउत्तथणविप्पसेसमाअंगतुरअपाइक्कजोहरहए समाणसंखए विसमट्ठाणाविरुद्धणरणाहविअडपअमग्गघडिअसुइसुहअवण्णदीहरसमासकु(जु)त्तए ॥ ३९ ॥ ससअं॥ चरणेसमुपहसितप[क]ज-प्रशस्तपीनोरु-लटभतेनुमध्य-तुङ्गपीवरपयोधरवति करतललावण्यव(नि)र्जिताशोकमुग्धपल्लवे, विबुद्धकन्दोट्टनयन, कौमुदीमृगाङ्कवदने । स्थापय तृतीयकनियुक्तस्तनविप्रशेषमातंर्गतुरंगपदातियोधरथान् समानसंख्यान् विषमस्थानाविरुद्ध रनाथविकटपदमार्गघटितश्रुतिसुभगवर्णदीर्घतरसमासयुक्त(क्तान्) ॥ ३९ ॥ वस्तु । एतस्यैवार्थावलम्बिनी गीतिका विरँम इति ।। विरमणिरूविअवाणए अवलंबिअगीइअअत्थसी[से]सएसुं। चउसु वि सण्ण[अवाहिए इह मालासीसअस्स पाअएसुं॥४०॥ मालासीसअलक्खणत्थे गीइआ ॥ विरामनिरूपितबाणान् अवलम्बितगीतिकार्थशेषेषु । चतुर्ध्वपि संनंतबाहो इह मालाशीर्षकस्य पादेषु ॥ ४० ॥ ... संनतौ बाहू यस्यास्तस्या आमन्त्रणम् । एवंविधान् गणान् चतुर्ध्वपि पादेषु मालाशीर्षकस्य स्थापय । वस्तुपरिपूरणार्थमामन्त्रणपदानि पादद्वय(ये) । विशेषणविशेष्यभावेन समासाः । चरणाम्यां समुपहसितमवधीरितं रक्तपङ्कजं यया । तथा प्रशस्तौ थोरौ पीनावूरू यस्याः । लटभं रमणीयं तनु च मध्यं यस्याः । तथा तुङ्गावुन्नतौ पीवरौ घनौ स्तनौ यस्याः सा एवंभूता । इत्येकपदं १ नामको AB. २ चरणे समुपहित AB. ३ लबाहतमध्य AB. ४ शेष repeated after तुरंग AB. ५ पदातिपयोधररथान् AB. ६ विरुद्धानननाथ AB. ७ विनामेति AB. ८ वारणए AB. ९ चतुर्धापि सतुबाहो AB. १० सततौ AB ११ पीनी AB.

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194