________________
सटीको वृत्तजातिसमुच्चयः
[चतुर्थो नियमः अडिलाहिं दुवहएहिं व मत्तारड्डाहिं तह अ ढोसाहिं। बहुएहिं जो रइज्जई सो भण्णइ रासओ णाम ॥ ३८॥
गाहा रासअलक्खणत्थे। अडिलामिपिथकैर्वा मात्रारड्डाभिरथवा ढोषाभिः ।
बहभियों रच्यते स भण्यते रासको नाम ॥ ३८ ॥ अडिलादिभिर्वृत्तस्त्रिप्रभृतिभिर्यो निबध्यते एकस्मिन्नेवार्थे स रासको भण्यते ॥ ३८ ॥
चलण इति । चलणसमे(मो)हसिअरत्तपंकअ-पसत्थथोरोरु-लडहतणुमज्झ-तुंगपीवरपओहरिल्लिए करअललाअण्णणिजिआसोअमुद्धपल्लव विउद्धकंदोट्टणअण, कोमुईमिअंकवअणिए । ठवेसु तइअअणिउत्तथणविप्पसेसमाअंगतुरअपाइक्कजोहरहए समाणसंखए विसमट्ठाणाविरुद्धणरणाहविअडपअमग्गघडिअसुइसुहअवण्णदीहरसमासकु(जु)त्तए ॥
३९ ॥ ससअं॥ चरणेसमुपहसितप[क]ज-प्रशस्तपीनोरु-लटभतेनुमध्य-तुङ्गपीवरपयोधरवति करतललावण्यव(नि)र्जिताशोकमुग्धपल्लवे, विबुद्धकन्दोट्टनयन, कौमुदीमृगाङ्कवदने । स्थापय तृतीयकनियुक्तस्तनविप्रशेषमातंर्गतुरंगपदातियोधरथान् समानसंख्यान् विषमस्थानाविरुद्ध रनाथविकटपदमार्गघटितश्रुतिसुभगवर्णदीर्घतरसमासयुक्त(क्तान्) ॥ ३९ ॥ वस्तु । एतस्यैवार्थावलम्बिनी गीतिका विरँम इति ।।
विरमणिरूविअवाणए अवलंबिअगीइअअत्थसी[से]सएसुं। चउसु वि सण्ण[अवाहिए इह मालासीसअस्स पाअएसुं॥४०॥
मालासीसअलक्खणत्थे गीइआ ॥ विरामनिरूपितबाणान् अवलम्बितगीतिकार्थशेषेषु ।
चतुर्ध्वपि संनंतबाहो इह मालाशीर्षकस्य पादेषु ॥ ४० ॥ ... संनतौ बाहू यस्यास्तस्या आमन्त्रणम् । एवंविधान् गणान् चतुर्ध्वपि पादेषु मालाशीर्षकस्य स्थापय । वस्तुपरिपूरणार्थमामन्त्रणपदानि पादद्वय(ये) । विशेषणविशेष्यभावेन समासाः । चरणाम्यां समुपहसितमवधीरितं रक्तपङ्कजं यया । तथा प्रशस्तौ थोरौ पीनावूरू यस्याः । लटभं रमणीयं तनु च मध्यं यस्याः । तथा तुङ्गावुन्नतौ पीवरौ घनौ स्तनौ यस्याः सा एवंभूता । इत्येकपदं
१ नामको AB. २ चरणे समुपहित AB. ३ लबाहतमध्य AB. ४ शेष repeated after तुरंग AB. ५ पदातिपयोधररथान् AB. ६ विरुद्धानननाथ AB. ७ विनामेति AB. ८ वारणए AB. ९ चतुर्धापि सतुबाहो AB. १० सततौ AB ११ पीनी AB.